SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ तत्थ अणेगरूवं उवक्खडियं, उज्जुत्ता अकलिज्जता य गता निमंतंति साहुणो, ते भांति - एस खुड्डुलओ गेण्हड, ताहे सो आयरियसंदिट्ठो पयट्टो जाव अज्जवि वरिसइ, ताहे तेहिं देवेहिं सबं वद्दलं उवसंहरियं, आगओ तं पएसं, देवेहि य वीहिक्कूरो दाउमारद्धो पूसफलं माहुरयं च, सो भगवं उवउत्तो को कालो वाणियगाणं एत्थ आगमणे, एज्ज वा अकाले वासं न उवसमेइ तो किह आगया ?, इमो य पढमपाउसो कतो वीहिणो पूसफलं वा ?, एवं चिंतंतो हेट्ठा उवरिं च निरूवेइ जाव भूमीए पाया न लग्गंति अणिमिसाणि अच्छीणि तओ गुज्झगत्ति वज्जेइ, ताहे देवा सत्थं साहरिता वंदंति नमसंति, पसंसति धन्नोऽसि भयवं !, तत्थ य से वेड बिलद्धिं नभोगमणलद्धिं च देंति, ताहे गया देवा । एसा भावगवेसणा । अमुमेवार्थ गाथाभिरुपसंहरति, तत्र नियुक्तिकारः कथानकद्वयमपि उपसंहरन्नाह - धम्मरुइ अज्जवयरे लंभो वेउब्वियस्स नभगमणं । जेट्ठामूले अट्टम उवरिं हेट्ठा व देवाणं ॥ ४५६ ॥ धर्मरुचिरनगारस्तथाऽऽर्यवयरस्वामी लम्भो वैकुर्विकलब्धेर्न भोगमनलब्धेश्च तस्यैव, तथा ज्येष्ठामूले ज्येष्ठमास इत्यर्थः, धर्मरुचिरष्टमभक्तेन स्थितोऽन्यस्मिन् ग्रामे गच्छन् देवेन दृष्टः, स च भगवानधस्तादुपरि चोपयोगं दत्त्वा पुनश्च न गृही| तवानकल्प्यमिति । इदानीं भाष्यकारो धर्मरुचिकथानकमुपसंहरन्नाह— आयावणऽट्टमेणं जेट्ठामूलंमि धम्मरुइणो उ । गमणऽन्नगामभिक्खट्टया य देवस्स अणुकंपा ॥ २३२ ॥ ( भा० ) कोंकणरूव विउच्चण अंबिल छड्डेमऽहं पियसु पाणं । छड्डेहित्तिय बिइओ तं गिण्ह मुणित्ति उवओगो ॥ २३३॥ (भा०) तण्हाछुहाकिलंतं दहूणं कुंकणो भणइ साहुं । उज्झामि अंबकंजिय अज्जो ! गिन्हा हि णं तिसिओ ॥ २३४ ॥ ( भा० ) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy