________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
वानरगजदृष्टान्तगाथाः नि. ४५०-४५४ स्नानादिखूपनयः नि. ४२५
॥१५९॥
BECAREERA
विइयमेयं गयकुलाणं, जहा रोहंति नलवणा । अन्नयावि झरति सरा, न एवं बहुओदगा ॥ ४५४ ॥ सुगमे, नवरं 'भरणं च सरसीणं ति महंति सरांसि सरस्य उच्यन्ते तासां भरणम् ॥ पहाणाईसु विरइयं आरंभकडं तु दाणमाईसु । आयरियनिवारणया अपसत्थितरे उवणओ उ ॥ ४५५ ॥ स्नानादिषु विरचितं किञ्चिद्भक्तं, आरम्भे वा भोजने दानादि किश्चित्प्रवर्तितं, तत्राचार्यों निवारणां करोति । अयं चाप्रशस्तस्येतरस्य चोपनय उक्तः । अहवा इमा भावगवसणा-धम्मरुई नाम अणगारो सो ज्येष्ठामूले ज्येष्ठमासइत्यर्थः तिहिं आयावेइ अट्ठमं च करेइ, सो य पारणए सग्गामे न हिंडइ अन्नं गामं वच्चइ, तत्थ य वच्चंतं साहुं दद्दूण एका देवया आउट्टा, कोंकणगरूवादि तो विउचइ, ताहे रुक्खहेट्ठा अणुकंपाए लाउएणं कंजियस्स भरिएणं अच्छइ, ताहें तं साहुं अन्भासगं दद्रूण एगो भणति तुमं पिब कंजियं, ताहे सोभणइअलाहि मम पीएणं ताहे सोभणइ-को उण एवं वहिही तम्हा साहुस्स दिजउ, ताहे बीओ भणइ-देहि वा छड्डेहि वा, तओ तेणं सोअणगारो निमंतिओ भणिओ य-तुब्भे इमं गेण्हह, ताहे सो भगवं दवओ खेत्तओ कालओ भावओ य गवसइ, दवओ इमं कजियं सीयलं सुरहिं च, खेत्ततो इमाए अडवीए को देइ ?, कालतो जेट्ठमासो, एत्थवि दुक्खं दाउं, भावओ हदुतुद्दचित्तेण निमंतेति, तं एत्थ कारणेण भवियचं, ताहे सो उवउत्तो हेट्ठा पेच्छई जाव भूमीए पाया न लग्गति, उवरि पेच्छइ अच्छीणि अणिमिसाणि, ताहे देवत्ति नाऊण वजियं ॥ अहवा वयरसामी दिटुंतो, वयरसामी आयरिएहिं समं वासारत्तं एगंमि नगरे ठिओ, तत्थ य सत्ताहवद्दले न कोइ साहू णीइ, सोवि भगवं * डहरओ ण णीति, तस्स पुषसंगइया देवा आगया, ते हि तत्थ वणियवेसं काऊण भरएहिं आगंतूण अब्भासे ठिआ, तेहिं।
॥१५९॥
dain Educati
o
nal
For Personal & Private Use Only
M
ainelibrary.org