________________
-
HORARARARAARRR
यमेयं गयकुलाणं जया रोहंति नलवणा, एत्थ पुण अकालेण, अह भणिह पाणियं पभूयं निज्झरेसु वट्टइ तेण नीला, दतं न, अण्णयावि जेण कारणेन बहुंयं पाणियं हुतं न उण नीला नलवणा, ता अच्छह मा एत्थ पविसह, एवं भणिया जे
तत्थ ठिया ते पउरण्णपाणियएसु सुहं विहरंति, जे पुण न ठिया ते वारीसु बद्धा हम्मंति अंकुसपहारेहिं । एस बितिओ दिट्ठतो ॥ एसा दबगवेसणा, इमा य भावगवेसणा-लोगुत्तमण्हवणाईसु मिलियाणं साहूणं केणइ सावएणं भद्दएणं वा आहाकम्माणि भक्खाणि रइल्लयाणि, भोयणं वा केणइ साहुणो दटुं भद्दएण कयं, तत्थ य अणेगे निमंतिया, अण्णाणय पभूयं दिजइ, सो य भद्दओ चिंतेइ-एयं दद्रुण साहूणो आगमिस्संति, आयरिएण तं नायं, ततो साहू निवारेइ, मातेसु अल्लियह, ताहे केइ सुणंति केइ न सुणंति, जेहिं सुयं ते परिहरंति, ते य अंतपंत कुलेसु हिंडंति, अरिहंताणं च आणा आरा हिआ परलोगे महंतसुहाणं आभागिणो जाया, जेहिं पुण ण सुयं ते तहिं भोयणे गया अरहताणं च आणाभंगो कओ
अणेगाणं च जम्मणमरणाणं आभागिणो जाया । अधुनाऽमुमेवार्थ गाथाभिरुपसंहरन्नाह|जियसत्तुदेविचित्तसभपविसणं कणगपिट्ठपासणया। डोहल दुबल पुच्छा कहणं आणा य पुरिसाणं ॥ ४५०॥ सीवन्निसरिसमोदगकरणं सीवन्निरुक्खहेढेसु । आगमण कुरंगाणं पसत्थअपसत्थउवमा उ॥ ४५१ ॥
विइयमेयं कुरंगाणं, जया सीवन्नि सीदई । पुरावि वाया वायंति, न उणं पुंजगपुंजगा ।। ४५२ ॥ __ सुगमाः॥ नवरं प्रशस्तोपमा यैर्वृथपतेर्मतं कृतं, अप्रशस्ता च यैन कृतं, नवरं जया सीवणि सीयई फलतीत्यर्थः॥ हत्थिगहणंमि गिम्हे अरहट्टेहि भरणं तु सरसीणं । अचुदएण नलवणा अभिरूढा गयकुलागमणं ॥ ४५३ ॥
SAHAR
Jain Education internal
For Personal & Private Use Only
www.jainelibrary.org