________________
श्रीओघनिर्युक्तिः द्रोणीया
वृत्तिः
॥ १५८ ॥
अन्वेषयेत् कं ? - तमेव 'पिण्डं' संयमोपकारिणं । इदानीं सा गवेषणा द्विविधा- द्रव्यतो भावतश्च, द्रव्यतस्तावद् 'इमा' वक्ष्य| माणलक्षणा । का चासौ वक्ष्यमाणा ?, सोच्यते - वसंतपुरं नाम नगरं जियसत्तू राया धारिणी देवी, साय अप्पणो चित्तसभं अइगया कणगपिट्ठिमिगे पासइ, सा य गुबिणी, तेसु कणगपिट्ठमिगेसु दोहलो समुप्पण्णो, चिंतेइ य-धन्नाओ ताओ जाओ | एएसिं चम्मेसु सुवंति मंसाणि य खायंति, सा तेणं डोहलेणं अणवणिज्जंतेण दुबला जाया, रण्णा य पुंच्छिया, कहियं च तीए, ताहे रण्णा पुरिसा आणत्ता, वच्चह कणगपिट्ठे मिगे गेण्हह, तेसिं पुण मिगाणं सीवण्णिफलाणि आहारो, तया य सीवण्णीणं अकालो फलस्स, ताहे कित्तिमाणि कणिक्काफलाणि काउं गया अडवीए, तत्थ य पुंजयपुंजया सीवण्णीणं हेट्ठा ठवंति, ताहे कुरंगेहिं दिट्ठ, गया य जूहवइस्स साहेंति, ताहे ते मिगा आगया, जो तेसिं अहिवई सो भणइ -अच्छह तुम्भे पेच्छामि ताव अप्पणा गंतुं, दिडं च तेणं, कहियं च ताणं जहा केणइ धुत्तिमा कया अम्ह गहणत्थं, जेण अकालो सीवण्णिफलाणं, अह भणइ - अकालेवि हवंति चेव फलाणि, तं सच्चं, किं तु ण पुंजया होता, अह भणह वातेण तहा कया तण्ण जओ पुरावि एवमेव वाया वार्यता न उण पुंजय पुंजएहिं फलाई कयाइ ठियाणि ता ण गच्छामो तत्थ, एवं भणिए केइ तत्थ ठिया, अण्णे पुण असद्दहंता गया, तत्थ य बंधणमरणाई पाविया, जे उण ठिया ते सच्छंदं वणेसु सुहं मोदं - ति । एस एगो दितो, बितिओ भरणइ - एको राया, तेण य हत्थिगहणत्थं पुरिसा भणिया, जहा गेण्हह हत्थी, ते भांति - जत्थ हत्थी चरंति तं नलवणं सुकं गिम्हकालेण, तो तत्थ अरण्णे अरहट्टो कीरइ, राइणा तहत्ति पडिवण्णं, तेहिंपि तत्थ गंतूण तहत्तिकयं उल्लूहं च नलवणं हरियं जायं, ताहे जूहवश्णा दिडं, निवारेइ नियकलहगे, जहा विदि
Jain Education International
For Personal & Private Use Only
एपणाभावेससारः नि. ४४६४४९ द्रव्यगवेषणायां वान
रगजयूथदृष्टान्तौ
॥ १५८॥
www.jainelibrary.org