SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ प्रमाणादी| निसप्रतिपक्षाणि नि. ४२७-४२९ | परनामे | भिक्षा नि. ४३०-४३२ श्रीओष- पुरतो जुगमायाए गंतूर्ण अन्नगामवाहिठिओ। तरुणे मज्झिमथेरे नव पुच्छाओ जहा हेट्टा ॥४३०॥ नियुक्तिः पुरतो युगमानं निरीक्षमाणो 'गत्वा' अन्यग्राम संप्राप्य बहिर्व्यवस्थितः पृच्छति-किं विद्यते भिक्षावेलाऽत्र ग्रामे उत द्रोणीया वृत्तिः न?, कान् पृच्छतीत्यत आह-तरुणं मध्यम स्थविरं, एकैकस्य त्रैविध्यान्नव पृच्छाः कर्त्तव्याः, यथाऽधस्तात्प्रतिपादितस्त थैवात्रापि न्यायः, तत्र तरुणं स्त्रीपुंनपुसकं मध्यमं स्त्रीपुंनपुसकं स्थविरं स्त्रीपुंनपुंसकमिति । एवं पृष्ट्वा यदि तत्र भिक्षावेला ॥१५५॥ तत्क्षण एव ततः को विधिरित्यत आह पायपमजणपडिलेहणा उ भाणवुम देसकालंमि । अप्पत्तेऽविय पाए पमज यत्ते य पायदुगं ॥ ४३१॥ तत्र हि ग्रामासन्ने उपविश्य पादप्रमार्जनं करोति, किं कारणं ?, तत्पादरजः कदाचित्सविसं भवति कदाचिन्मिश्रं लग्नं भवेत् , ग्रामे च नियमादचित्तं रजोऽतः प्रमार्जयति, पुनश्च प्रत्युपेक्षणां करोति पात्रद्वितयस्य-पतनहस्य मात्रकस्य च, एवं 'देशकाले' भिक्षावेलायां प्राप्तायां करोति, अथाद्यापि न भवति भिक्षाकालस्ततस्तस्मिन्नप्राप्ते भिक्षाकाले पादौ प्रमार्टि, ततस्तावदास्ते यावद्भिक्षाकालः प्राप्तः, ततस्तस्मिन् प्राप्ते सति तस्यां वेलायां पात्रद्वितयं प्रत्युपेक्षत इति । एवमती| दापात्रद्वितयं प्रत्युपेक्ष्य ग्रामे प्रविशन् कदाचिच्छ्रमणादीनि पश्यति ततस्तान् पृच्छति, एतदेवाह समणं समणि सावगसावियगिहि अन्नतिथि बहि पुच्छे। अत्थिह समण? सुविहिया सिढे तेसालयं गच्छे॥४३२॥ PI श्रमणं श्रमणीं श्रावक श्राविकां गृहस्थमन्यतीर्थिकान् वा बहिर्दृष्ट्वा पृच्छति, एताननन्तरोक्तान् सर्वान् दृष्ट्वा पृच्छति रोति, अथाद्यापि नसति तस्यां वेलायां पातवाह ॥१५५॥ For Personal & Private Use Only Jain Education Mahelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy