SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ |गेलन्नकज्जतुरिओ अणभोगेणं च लित्त अग्गहणं । अणभोगगिलाणट्ठा उस्सग्गादीणि नवि कुज्जा ॥ ४२७॥ | ग्लानकार्येण त्वरितो गतः ततश्चैवं न गृह्णाति, अनाभोगेन वा निर्गतो यदि, लिप्तं वा लेपेन तत् मात्रक यदि, ततश्चैवाग्रहणं मात्रकस्य संभवतीति । उक्ता मात्रकयतना, इदानीं उत्सर्गयतनाप्रतिपादनायाह-अनाभोगेन उत्सर्ग-उपयोगं न कुर्यात् , ग्लानार्थ वा त्वरित उत्सर्ग न कुर्यात्, आदिग्रहणादावश्यकं च न कुर्यादिति । उत्सर्गयतनोक्ता, इदानीं “जस्स जोगो” अस्य विधिरुच्यतेजस्स य जोगमकाऊण निग्गमो न लभई तु सच्चित्तं । न य वत्थपायमाई तेण्णं गहणे कुणसु तम्हा ॥ ४२८॥ - जस्स य जोग' इत्येवं 'अकृत्वा' अभणित्वा निर्गतः सन् एवं 'न लभते' न भवत्याभाव्यं 'सचित्तं' प्रव्रज्यार्थमुपस्थितं गृहस्थं, नाप्यचित्तं वस्त्रपात्रकादि, अथ यस्य योग इत्येवमकृत्वा गृह्णाति ततः स्तैन्यं भवति, तस्मात्कुरु | यस्य योग इत्येवम् । सो आपुच्छि अणुन्नाओ सग्गामे हिंड अहव परगामे । सग्गामे सइ काले पत्ते परगामि वोच्छामि ॥४२९ ॥ ___ आपुच्छणा णाम 'संदिसह उपओगं करेमित्ति, बितिया पडिपुच्छणा-कह गिण्हामित्ति, गुरू भणइ-तहत्ति, यथा पूर्वसाधवो गृह्णन्तीत्यर्थः, एवमसौ अनेन क्रमेण प्रच्छने कृते सत्यनुज्ञात आवश्यकीं कृत्वा यस्य च योग इत्येवमभिधाय निर्गत्य स्वग्रामे हिण्डते, अथवा 'परग्रामे' समीपग्रामे, तत्र स्वग्रामे यदि हिण्डते ततः 'सति काले' प्राप्तायां भिक्षावेलायामि| त्यर्थः, इदानीं परग्रामे वक्ष्यामि हिण्डतो विधिम् *PAKISTANISASI Jain Education For Personal & Private Use Only ww.janelibrary.org|
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy