SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः प्रमाणादी| निसप्रतिपक्षाणि नि. ४२४-४२६ भा. २२९२३१ ॥१५४॥ आयरिए य गिलाणे पाहुणए दुल्लहे सहसलाभे । संसत्तभत्तपाणे मत्तगगहणं अणुन्नायं ॥ ४२६ ॥ आचार्यार्थ ग्लानार्थ प्राघूर्णकार्थ वा दुर्लभं वा किञ्चिल्लभ्यते तदर्थ, 'सहसा' अकस्मात्किञ्चित्कदाचिल्लभ्यते तदर्थ, तथा संसक्तभक्तपानग्रहणार्थ मात्रकग्रहणमनुज्ञातम् । इदानीमेतामेव गाथां भाष्यकारो व्याख्यानयतिपाउग्गायरियाई कह गिण्हउ मत्तए अगहियंमि । जा एसि विराहणया दवभाणे जं दवेण विणा ॥२२९॥ (भा०) ___ प्रायोग्यमाचार्यादीनां व गृह्णातु मात्रके अगृहीते सति ?, अग्रहणाच्च या तेषामाचार्यादीनां विराधना सा तेनाङ्गीकृता भवति, अथैवं मन्यसे द्रवभाजने गृह्णातु ततश्चैवं द्रवेऽगृहीते तेन विना या विराधना सा. तदवस्थैव, आदिनहणाद् ग्लानप्राघूर्णका अपि व्याख्याता एव । दुल्लहदचं व सिया घयाइ गिण्हे उवग्गहकरं तु । पउरऽन्नपाणलंभो असंथरे कत्थ य सिया उ ॥२३०॥ (भा०) दुर्लभं वा द्रव्यं घृतादि 'स्यात् भवेत् ततस्तत्र घृतादि गृह्यते यत उपग्रहं करोति-अवष्टम्भं करोति तत् , सहसा-आक स्मिकप्रचुरान्नपानलम्भः स्यात्ततः असंस्तरतां प्रवजितानामात्मानं कृच्छ्रेण यापयतां कुत्रचित् स्याग्रहणमिति । तथा च संसत्तभत्तपाणे मत्तग सोहेउ पक्खिवे उवरि । संसत्तगं च णाउं परिहवे सेसरक्खट्ठा ॥ २३१॥ (भा०)। संसक्तभक्तपानग्रहणे सति मात्रके 'शोधयित्वा' प्रत्युपेक्ष्य सक्तुकाञ्जिकादि पात्रकस्योपरि प्रक्षिपेत् । अथ तत्पानकादि गृहीतं मात्रके किन्तु अशुद्धसंसक्तं जातं, ततश्चैवं ज्ञात्वा विधिना तस्मिन्नेव क्षणे परिष्ठापयति, किमर्थ १, शेषभक्त8 रक्षणार्थ, मा भूत्तद्गन्धेन शेषस्यापि संसक्तिः स्यात् , तस्मान्मात्रक ग्रहीतव्यं, एभिश्च कारणैर्न गृह्णाति ॥१५४॥ Jaln Education iran For Personal & Private Use Only Melibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy