________________
संयताः-साधवस्तेषां भद्रिका न गृहिणामिति प्रथमो भङ्गः, गृहिणां भद्रिका न संयतानामिति द्वितीयः, तथोभयभद्रिकेति तृतीयः, उभयप्रान्तेति चतुर्थः । स पुण चउप्पयारा संजयभद्दिगा गिहत्थपंता १ गिहत्थभदिगा संजयपंतार उभयपंता ३ उभयभद्दिआ४। कहं पुण संजयभद्दिगा होज्जा, गिहत्थे उद्दवेइ, संजए भणति-निरुवसग्गा अच्छह, ताहेवि गंतवं, कोहा जाणति पमत्ता पलोएज्जा वा गेण्हेज्जा वा, गिहिभद्दिगा संजयपंता संजए चेव पढमं गेहति जहा एते महातवस्सी3 एते चेव पढम पेल्लेयवा, एतेसु णिज्जिएसु अवसेसा णिज्जिा चेव भवंति, एत्थं जा होउ सा होउ निग्गंतवं, जाहे न निग्गया केणइ वाघाएण, को वाघाओ ?, पुर्व गिलाणो वा होज्जा, ताए वा उदाइआए कोइ संजओ गहितो होजा, पंथा वा न वहति, ताहे तत्थ जयणाए अच्छियवं, का जयणा ?, इमाणि चत्तारि परिहरिअवाणि-विगई दसविहावि लोणं लोहं च सदसं वत्थं च, जाणि अ कुलाणि असिवेण गहिआणि तेसु आहाराईणि न गेण्हंति, जाहे सवाणिवि गहियाणि होज्जा
ISANSARAPASS
1564
तथोभयभद्रिका नेति चतुर्थः, उभयप्रान्ता अभद्रिका अशोभनेत्यर्थःप्र०।२सा पुनश्चतुष्पकारा-संथतभद्रिका गृहस्थमान्ता । गृहस्थभद्रिका संयतप्रान्ता २ उभयप्रान्ता ३ उभयभद्रिका ४ । कथं पुनः संयतभद्रिका भवेत् !, गृहस्थानुपद्वति, संयतान् भणति-निरुपसर्गास्तिष्ठत, तदापि गन्तव्यं, क्रोधात् जानाति (को जानाति न) प्रमत्तान् प्रलोकयेत् गृह्णीयाद्वा १, गृहिभद्रिका संयतप्रान्ता संयतानेव प्रथमं गृह्णाति यथैते महातपस्विनः एत एव प्रथम प्रेरणीयाः, एतेषु निर्जितेषु अवशेषा निर्जिता एवं भवन्ति, भन्न या भवतु सा भवतु निर्गन्तव्यं, यदा न निर्गताः केनचियाघातेन, को व्याघातः१, पूर्व ग्लानो | वा भवेत् , तया वोपद्रोच्या कश्चित्संयतो गृहीतो भवेत् , पन्थानो वा न वहन्ति, तदा तत्र यतनया स्थातव्यं, का यतना!, इमानि चत्वारि परिहर्चन्यानिविकृतिर्दशविधाऽपि कवणं लोहं च सदर्श वस्त्रं च, यानि च कुलानि अशिवेन गृहीतानि तेष्वाहारादीनि न गृहन्ति, यदा सर्वाग्यपि गृहीतानि भवन्ति
Jain Educatio
n
al
For Personal & Private Use Only
Linelibrary.org