________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
| नाद्वारे
OSAA**USASSINA
ताहे दिलु दिठ्ठीए ण पाडिंति, ओमथिआ गेण्हंति, दिछीइ संकमइ ॥ 'चउवजणति चतुर्णा वर्जना-परिहारश्चतुर्वर्जना ४ प्रतिलेखविकृत्यादीनां, चतुर्पु वा वर्जना क्षेत्रस्य-संयतभद्रिका गृहिप्रान्ता इत्यादिषु भङ्गकेषु, 'वीसु उवस्सए यत्ति ग्लानविधिः, विष्वग्-भेदेनोपाश्रयः-आश्रयः कर्तव्य इत्यर्थः । जो संजतो असिवेण गहिओ होज्जा, तस्स दूरहियस्स भत्तं तिपरंपरेण अशिवादिः | दिजइ । 'तिपरंपराभत्तति, त्रयाणां परम्परा त्रिपरम्परा, भक्तं-आहारः, तद् एको गृह्णाति द्वितीयश्चानयति तृतीयोऽव
भा. १९ ज्ञया ददातीत्यर्थः । अवधूतम्-अवज्ञातं, जैहा अवधूता नासति ॥ ग्लानोद्वर्तनादिविधिप्रदर्शनायाहउवत्तणनिल्लेवण बीहंते अणभिओगऽभीरू य । अगहिअकुलेसु भत्तं गहिए दिहि परिहरिजा ॥१९॥ (भा०) | उद्वर्तनं-उर्द्ध वर्तनं यदसावुद्वय॑ते, निर्लेपनं यदसौ निर्लेपः क्रियते, उपलक्षणं चैतत्, तस्य सकाशे न स्थातव्यं दिवारात्रौ वा । अथ कीदृशेन साधुना कर्तव्यमित्याह-'बीहंते अणभिओग'त्ति बिभ्यत्यनभियोगः, बिभ्यतीति भयं गच्छति, भीरावित्यर्थः, नाभियोगोऽनभियोगः, यो भीरुः स तत्र न नियोक्तव्यः । कस्तर्हि करोति ?, आह-'अभीरू य' अभीरुश्च न भीरुरभीरुः, स तत्र स्वयं करोति नियुज्यते वा, चशब्दो वस्त्रान्तरितादिप्रयत्नप्रदर्शनार्थः, अगृहीतेषु कुलेषु अशिवेनेह भक्तं ग्राह्यं, तदभावे दृष्टिं-दृष्टिसंपातपरिहारः । आह-चतुर्वर्जनेत्युक्तं तत्र भङ्गका अपि गृह्यन्त इति । जोऽवि तं उबत्तेइ वा परियत्तेइ वा सो हत्थस्स अंतरे वत्थं दाऊण ताहे उवत्तेति वा परियत्तेइ वा । उबत्तेऊण हत्थे
॥१५॥ १ तदा दृष्टिं दृष्टौ न पातयंति, उद्घाटमस्तका (प्रच्छन्ना) गृहन्ति, दृष्टेः संक्रामंते । २ यः संयतोऽशिवेन गृहीतो भवेत् तस्मै दूरस्थिताय त्रिपरम्परकेण भक्तं दीयते । ३ यथाऽवज्ञाता नश्यति । योऽपि तमुर्तयति वा परिवर्त्तयति वा स हस्तस्यान्तरे वस्त्रं दत्वा तमुहर्तयति वा परिवर्त्तयति वा । उदय हस्ती
RSEENERACRORESS
Join Education international
For Personal & Private Use Only
www.jainelibrary.org