SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रतिलेख | नाद्वारेअशिवादिः भा.१५-१८ द्रोणीया वृत्तिः ॥१४॥ SSSSSSS निमित्तं घेत्तवं, अहवा सीसो गहणधारणासंपन्नो निविकारी जो सो गेण्हाविजइ, जया आयरिओ वुड्डो भवइ तया अविगारिस्स सीसस्स देइ, जाहे सो ण होजा ताहे अण्णो कोइ पुच्छिज्जइ, ताहे बारसहिं निग्गंतवं, अह बारसएहिं ण णायं ताहे एक्कारसहिं जाव जाहे एक्केणवि ण णायं होजा ताहिं छहिं मासेहिं सुयं ताहे निग्गच्छन्तु, अहवा न चेव णायं असिवं ४ जायं ताहे निग्गच्छंतु । अक्षरव्याख्या-अतिशयनमतिशयः-प्रत्यक्ष ज्ञानमवधिमनःपर्यायकेवलाख्यं, तेन ज्ञात्वा, देवता वा कथयति, भविष्यत्यशिवमिति, निमित्तम्-अनागतार्थपरिज्ञानहेतुर्ग्रन्थस्तस्य ग्रहणं स्वयमेव करोत्याचार्यः शिष्यो वा योग्यो ग्राह्यते निमित्तं, 'परिहाणि जाव पत्तंति द्वादशकेन यदा न ज्ञातं तदा एकादशकेनेत्येकैकहान्या परिहाणिरिति, यावत्प्राप्तमिति तावत् स्थिताः कथञ्चिद्यावत्प्राप्तम्-आगतमशिवं, तत्र किमितिः, निर्गमनं निर्गमः कार्यः सर्वैरिति । कथं ती शिवमाश्रित्यैकाकित्वमिति चेत्तदाह-'गिलाणपडिबंधों' ग्लानो-मन्दस्तयैवाशिवकारिण्या देवतया कृतः पूर्वभूतो वा, तेन प्रतिबन्धः-न निर्गमः सर्वेषां ॥ तस्याश्चाशिवकारिण्याः स्वरूपप्रतिपादनायाहसंजयगिहितदुभय भद्दिआ य तह तदुभयस्सवि अपंता।चउवजणवीसु उस्सए य तिपरंपराभत्तं ॥१७॥ (भा०) असिवे सदसं वत्थं लोहं लोणं च तह य विगईओ। एयाई वजिजा चउवजणयंति जं भणिअं॥१८॥ (भा०) निमित्तं ग्रहीतव्यं, अथवा शिष्यो ग्रहणधारणासंपनो निर्विकारी यः सः प्रायते, यदा भाचार्यों वृद्धो भवति तदाऽविकारिणे शिष्याय ददाति, यदा स न भवेत्तदा अन्यः कश्चित् पृच्छयते, तदा द्वादशभ्योऽवागू निर्गन्तव्यं, अथ द्वादशभ्यो न ज्ञातं तदैकादशभ्यो यावद्यदैकस्मादपि न ज्ञातं भवेत्तदा षड्भ्यो मासेभ्यः श्रुतं तदा निर्गच्छन्तु, अथवा नैव ज्ञातमशिवं जातं (तर्हि ) तदैव निर्गच्छन्तु. ॥१४॥ dall Education anal For Personal & Private Use Only MEnelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy