SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ P NAK श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥१५॥ सबोवगरणमाया असहू आयारभंडगेण सह । नयणं तु मत्तगस्सा न य परिभोगो विणा कज्जे ॥२२७॥(भा०) गवेषणैष| तत्रोत्सर्गतः सर्वमुपकरणमादाय भिक्षागवेषणां करोति, अथासौ सर्वेण गृहीतेन भिक्षामटितुमसमर्थस्तत आचार- णायाएका | कित्वं भा. भण्डकेन समं, आचारभण्डक-पात्रकं पटलानि रजोहरणं दण्डकः कल्पद्वयं-और्णिकः क्षौमिकश्च मात्रकं च, एतद्गृहीत्वा|8 २२५-२२८ याति । 'उवगरणे'त्ति गयं, इदानी मात्रकग्रहणप्रतिपादनायाह-नयनं मात्रकस्य करोति भिक्षामटन , न च तस्य मात्रकस्य प्रमाणादीकार्येण विना संसक्तादिना परिभोगः क्रियते । 'मत्तए'त्ति गयं, 'काउस्सग्ग'त्ति व्याख्यायते |निसप्रतिआपुच्छणत्ति पढमा बिइया पडिपुच्छणाय कायवा। आवस्सिया य तइया जस्स य जोगो चउत्थो उ।२२८ (भा०) पक्षाणि नि. ४१४ पढम आपुच्छइ, यदुत-संदिसह उवओगं करेमि, एसा पढमा, उवओगकरावणिों काउस्सग्गं, अहहिं उस्सासेहिं नमोकारं चिंतेइ, ततो नमोक्कारेण पारेऊण भणति-संदिसह, आयरिओ भणइ-लाभो, साहू भणइ-कहत्ति, एसा पडिपुच्छा, ततो आयरिओ भणइ-तहत्ति, तओ 'आवस्सियाए जस्स य जोगो'त्ति जं जं संजमस्स उवगारे वट्टइ तं तं गेण्हिस्सामि 'जस्स य जोगो'त्ति व्याख्यातम् । इदानीमेतान्येव प्रमाणादीनि द्वाराणि सप्रतिपक्षाण्यभिधीयन्ते, तत्र यदुक्तं प्रमाणद्वारे-वाराद्वयं प्रवेष्टव्यं, तस्य प्रतिपक्ष उच्यते, वारात्रयमपि प्रविशति, किमर्थमत आह ॥१५१॥ आयरियाईणट्टा ओमगिलाणट्टया य बहसोऽवि । गेलन्नखमगपाहुण अतिप्पएऽतिच्छिए यावि ॥ ४१४ ॥ आचार्यादीनामर्थाय बहुशोऽपि वाराः प्रविशति, ओमो-बालस्तदर्थ (ग्लानार्थ च) बहुशः प्रविशति । प्रमाणयतनोक्ता, Jain Education Internationa For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy