________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥१५॥
महती वेलां तिष्ठति ततस्तेन सह न कश्चित्प्रयाति ततश्चैकाकीभवति, तथा मायावानेकाकीभवति, स हि शोभनं भु- गवेषणैषक्त्वाऽशोभनमानयति, स च द्वितीयं नेच्छत्यत एकाकीभवति, 'अलस' अन्येन सह प्रभूतं पर्यटितुमसमर्थस्तत एका-शाणायां संघा क्येवानीय भक्षयति, गच्छवैयावृत्त्येऽलसः स एकाकीभवति, 'लुद्ध'त्ति लुब्धो विकृतीः प्रार्थयति, ताश्च द्वितीये सति न शक्यन्ते प्रार्थयितुमत एकाकीभवति, निर्द्धर्मः अनेषणीयं गृह्णाति ततो द्वितीयं नेच्छति, 'दुल्लभ'त्ति दुर्लभे दुर्भिक्षे
२२२-२२४ एकाकीभवति, तत्र हि एकैक एव गच्छति येन पृथक् पृथग् भिक्षा लभ्यते, तथा 'अत्ताहिडिय'त्ति आत्माधिष्ठितो
नि. ४३३
एकाकित्वे यदात्मना लभते तदाहारयति अत्तलद्धिउत्ति जं भणिअं, अथवा अमनोज्ञो-न कश्चित्प्रतिभाति रटनशीलत्वात्ततश्चैकाकी
दोषाः | हिण्डते, एवमसङ्घाटको भवति । इदानीं एतामेव गाथां भाष्यकारो याख्यानयति| संघाडगरायणिओ अलद्धिओमोयलद्धिसंपन्नो। जेहग्ग पडिग्गहगंमुह गारवकारणा एगो॥ २२३ ॥(भा०) ___ कस्यचित्सङ्घाटकस्य योऽसौ रत्नाधिक:-पर्यायज्येष्ठः 'अलद्धिकत्ति अलब्धिकः-लब्धिरहितः 'ओम'त्ति पर्यायलघुद्वितीयः स च लब्धिसंपन्नः, ततो योऽसौ पर्यायेण लघुर्लब्धिमान् स भिक्षामटन्नग्रतो गच्छति रत्नाधिकश्च पृष्ठतो व्रजति, पुनश्च मण्डल्यां भोजनकाले आचार्या एवं भणन्ति, यदुत ज्येष्ठार्यस्याग्रतः पतगृहं मुञ्च, पुनरसौ ओमराइणिओ चिन्त| यति, यदुतास्यां वेलायामयं ज्येष्ठार्यः सञ्जातो न तु भिक्षावेलायां ज्येष्ठार्यः सञ्जातः, अहं लभे यावता ज्येष्ठार्यस्य प्रथम ॥१५०॥ | समर्प्यते, ततश्चानेन गर्वकारणेन एकाकी भवति-एकाक्येव हिंडति । 'गारविए'त्ति गयं, 'काही'त्ति व्याख्यायतेकाहीउ कहेइ कहं बिइओ वारेइ अहव गुरुकहणं । एवं सो एगागी माइल्लो भद्दगं भुंजे ॥ २२४ ॥(भा०)
SECRECOMCOLOROSONGS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org