SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ यतः स समिधिमन्तरेण न भवति, यतश्चैवमतो जीवदयार्थ सुकुमारत्वादसन्निधिरिति च कृत्वा खञ्जनलेप एभिः कार रुको भणितः। आह-एवं हि सुकुमारं लेपमिच्छतस्तख विभूषा भवति !, उच्चते, मैतदति, यता संजमहे लेवो न विभूसाए वदंति तित्थयरा । सह असहय दिलुतो सहसाहम्मे उवणओ उ ॥४॥ 'संयमहेतु' संयमनिमित्तं लेप उक्तो न विभूषार्थ वदन्ति तीर्थकराः। अत्र च सईदृष्टान्तः असईदृष्टान्तश्च । एकमि संनिवेसे दो इत्थियाओ, ताणं एका सई अण्णा असई, जा सा सई सा अत्ताणं विभूसंती अच्छा, असईवि एवमेव, सो सईए भत्तारभत्तित्तिकाउं उवणवेसो लोगेण गणिजइ न य हसिज्जइ, असईए उण वेसो उल्लणो लोए हसिज्जइ, यतस्तस्या असौ वेषोऽन्यार्थ बर्त्तते । एवमत्र सतीसाधर्म्य उपनयः कर्तव्यः, यथा सत्या विभूषां प्रकुर्वत्या अपि सा विभूषा लोकेनान्यथा न कल्प्यते एवं साधोः संयमार्थ शोभनं लेपयतोऽपि न विभूषादोष इति ॥ इदानीं मुद्रिकादिबन्धान व्याख्यानयति, तत्संबन्धं प्रतिपादयन्नाह भिजिज लिप्पमाणं लित्तं वा असइए पुणो बंधो। मुद्दिअनावाबंधो न तेणएणं तु बंधिज्जा ॥४०५॥ भिद्येत्तल्लिप्यमानं पात्रकं वा लिम्पितं वा सद्भिद्यत ततोऽन्यस्याभावे पुनरपि बध्यते-सीव्यते, तत्र मुद्रिकाबन्धस्येयं स्थापना- नौबन्धः पुनर्द्धिविधो भवति, तस्य चेयं स्थापना-६४। स्तेनकबन्धः पुनर्गुप्तो भवति, मध्येनैव पात्रककाष्ठस्य दवरको याति तावद्यावत्सा राजिः सीविता भवति, तेन 8 स्तेनकबन्धेन दुर्बलं पात्रं भवत्यतोऽसौ वर्जनी-1 यः । इदानीं स लेप उत्तममध्यमजघन्यभेदेन त्रिविधो भवत्यत आह Jain Education na For Personal & Private Use Only Othelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy