________________
श्री ओघनिर्युक्तिः द्रोणीया
वृत्तिः
॥१४६॥
खरअयसिकुसुंभसरिसव कमेण उक्कोसमज्झिमजहन्ना । नवणीए सप्पिवसा गुडेन लेपो अलेवो उ ॥ ४०६ ।। खर इति-खरसन्नयं तिलतिल्लं तेण कओ उक्कोसो लेवो, अयसि - कुसुंभिआ तेण य मज्झिमो लेवो, सरिसवतेल्लेण य जहन्नओ होइ, अनेन क्रमेणोत्कृष्टो मध्यमो जघन्य इति । कैः पुनर्लेपो न भवतीत्यत आह-नवनीतेन सर्पिषा घृतेन वसया गुडेन लवणेन च, एभिः रसैरलेपः - एभिर्लेपो न भवतीति । उक्तो द्रव्यपिण्डः, इदानीं पिण्डस्यैकार्थिकान्युच्यन्तेपिंड निकाय समूहे पिंडण पिंडणा य समवाए। समोसरण निचय उवचय चए य जुम्मे य रासी य ॥ ४०७ ॥ पिण्डो निकायः समूहः संपिण्डनं पिण्डना च समवायः समवसरणं 'सृ गतौ' सम्यग् - एकत्र गमनं समवसरणं, निचय | उपचयः चयश्च जुम्मश्च राशिः पिण्डार्थः । प्रतिपादितो द्रव्यपिण्डः, भावपिण्डप्रतिपादनायाह
दुविहो य भावपिंडो पसत्थओ होइ अप्पसत्थो य । दुग सत्तद्वचउक्कग जेणं वा बज्झए इयरो ॥ ४०८ ॥ द्विविधो भावपिण्डः - प्रशस्तभावपिण्डोऽप्रशस्तभावपिण्डश्च तत्राप्रशस्तं प्रतिपादयन्नाह - 'दुयसत्तअट्ठ' इत्यादि, दुविहो रागो य दोसो य सत्तविहो सत्त भयट्ठाणाणि, एतानि च तानि - इहलोकभयं परलोकभयं आयाणभयं अकम्हांभयं आजीवियाभयं मरणभयं असिलोगभयं, “इहपरलोयायाणमकम्हा आजीवमरणमसिलोए "ति । अट्ठ कम्मपयडीओ णाणावरणाइयाउ, अहवा अट्ठ मयट्ठाणाणि - जाइकुलबलरूवे तवईस्सरिए सुए लाभे । चउबिहो कोहमाणमायालोहरूवो । रागद्वेषावेव पिण्डः औदयिको भावोऽनन्तकर्मपुद्गलनिर्वृत्तः पिण्डः, एवं सप्तभिर्भयस्थानैर्यो जन्यते कर्मपिण्डः, एव
Jain Educatictional
For Personal & Private Use Only
लेपपिण्डे पात्रलेपना
नि.
४०४-४०७
भावपिण्डे नि. ४०८
॥१४६॥
ainelibrary.org