SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥ १४५ ॥ Jain Education अणुवते तहविहु सवं अवणिन्तु तो पुणो लिंपे । तज्जाय सचोप्पडगं घट्टगरइअं ततो धोवे ॥ ४०१ ॥ अनुपतिष्ठति - अरुह्यमाणे अरुज्झते, एतस्मिन् पात्रके 'तथाऽपि' तेनापि प्रकारेण यदा न रोहति तदा सर्व लेपमपनीय ततः पुनर्लिम्पति । एष तावत् खञ्जनलेपविषयो विधिरुक्तः, इदानीं तज्जातलेपविधिं प्रदर्शयन्नाह - 'तज्जायस चोप्पडगं' | तस्मिन्नेव जातस्तज्जातो - गृहस्थसमीपस्थस्यैवालाबुकस्य 'सचोप्पडगस्स' तैलस्निग्धस्य यद्रजः श्लक्ष्णं चिकणं लग्नं स तज्जातलेप उच्यते, एवं तज्जातलेपः, सचोप्पडं सस्नेहं यत्पात्रकं तद् 'घट्टगरइतं' घट्टकेन रचितं-मसृणितं घृष्टं सत्ततः काञ्जि - केन क्षालयेत् । कतिप्रकारः पुनर्लेपः । इत्यत आह--- तज्जा यजुसिलेवो खंजणलेवो य होइ बोडो । मुद्दिअनावाबंधो तेणचवषेण पडिकुट्टो ॥ ४०२ ॥ तज्जातलेपो युक्तिलेपः-पाषाणादिः खञ्जनलेपश्वेति विज्ञेयः । एवं च यदा तत्पात्रकं पूर्वमेव भन्नं भवेत्तदा किं कर्त्तव्यमित्यत आह- तदाऽन्यगृह्यते पात्रकं, यदाऽभ्यस्वाभावस्तदा किं कर्त्तव्यमित्यत आह- 'मुद्दिअनावाबंधोति तदा तदेव पात्रकं सीवयति, केन पुनर्बन्धेम तस्सीवनीयं १, मुद्रिकाबन्धेन-प्रन्थिषन्धेन सीबपति यादृशो मावि बन्धो भवति तत्सदृशेन गोमूत्रिकाबन्धेनेत्यर्थः अन्यः स्तेनकचन्धो गूढो भवति स वर्जितो यतस्तत्पाधकं तेन स्तेनकबन्धेनादृढं भवति झुसिरं च होतित्ति । इदानीमेतामेव गाथां व्याख्यानयति, तत्र सज्जातखञ्जनलेपौ व्याख्यातावेव, इदानीं युक्तिलेपं प्रतिपादयतिजुसी पत्थराई पडिकुट्ठो सो उ सन्निही जेणं । दयकुसुमार असलिहि खंजनलेवो अथ भणिओ ॥ ४०३ ॥ युक्तिलेपः पुनः प्रस्तरादिरूपः, आदिग्रहणाच्छर्करिकालेपो वा, स च प्रस्तरादिलेपः प्रतिकुष्ठः प्रतिषिद्धो भगवद्भि Conal For Personal & Private Use Only लेपपिण्डे पात्रलेपना. नि. ३९९ ४०३ ॥१४५॥ inelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy