SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ लेल्या रियाणि' लिप्तानि, केन ?, लेपेनेति संबन्धः, यानि घट्टकादीनि, तत्र घट्टको-येन पाषाणकेन पात्रं नवलेपं मसृणं| क्रियते, आदिग्रहणाच्छरावं चीरं च लेपलिप्तं, एतानि लेपेन सर्वाण्येव लिप्तानि तत्र पात्रकं लिम्पतः, ततश्च तानि घट्ट&ाकादीनि भूत्या गुण्डयति, येन तत्र प्रतिष्ठापितानां सतां कीटिकाद्युपघातो न भवेत् । किमर्थं पुनरेवं क्रियते ?, अत आह–'संजमफातिनिमित्त'मिति संयमवृद्ध्यर्थमिति । एवं लेवग्गहणं आणयणं लिंपणा य जयणा य । भणियाणि अतो वोच्छं परिकम्मविहिं तु लेवस्स ॥ ३९५॥ | "एवम्' उक्तेनं न्यायेन लेपग्रहणं तथा तस्यैवानयनं लिम्पना च पात्रकस्य यतना च ग्रहणे लेपस्यैतानि भणितानि अतः परं वक्ष्ये परिकर्मविधिं लिप्तस्य पात्रकस्य । स चायं परिकर्मविधिः लित्ते छगणिअछारो घणेण चीरेणऽबंधिउं उण्हे । अंछण परियत्तण घट्टणे य धोवे पुणो लेवो ॥ ३९॥ | लिप्ते तत्र पात्रके सति 'छगणियछारों'त्ति गोमयछारेण तत्पात्रकं गुण्ड्यते, पश्चाच्च घनेन 'चीरेण' पात्रकबन्धेन | वेष्टयित्वा रजस्त्राणेन च परिवेष्ट्य 'अंबधि'ति पात्रकबन्धग्रन्थिमदत्त्वा तत एवंविधं कृत्वा 'उण्हे'त्ति उष्णे स्थापयति, 'अंछण'त्ति ततोऽङ्गल्या लिप्तस्य रङ्गितस्य पात्रकस्याकर्षणं-समारणं करोति, आतपे कृत्वा पुनः परिवर्त्तयति-आतपाभिमुखं करोति, एवं शोषणा तस्य नवलेपस्य पात्रकस्य, धौते च छारगुण्डिते तत्र पात्रके पुनर्लेपो दीयत इति । इदानीं भाष्यकार एतामेव गाथां व्याख्यानयति, तत्र 'लित्ते छगणियछारों'त्ति इदं व्याख्यातमेव द्रष्टव्यं, शेष व्याख्यानयन्नाहदाउं सरयत्साणं पत्ताबंधं अबंधणं कुजा । साणाइरक्खणट्टा पमज छाउण्हसंकमणा ॥ २१०॥ (भा०). Jain Education Internabanal For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy