________________
श्री ओघ
निर्युक्तिः द्रोणीया
वृत्तिः
॥१४३॥
भवति तदा रूढे सति 'आणेइ तमेव दिणं'ति तस्मिन्नेव दिवसे द्रवं पानकमानयति 'रएडं' रङ्गयित्वा पात्रकं तदेव 'अभत्तट्ठि'त्ति उपोषित एवं करोति । अथासौ ग्लानादीनां वैयावृत्त्यकरः स्यात्ततः
अभत्तट्ठियाण दाउ अन्नेसिं वा अहिंडमाणाणं । हिंडेज असंथरणं असह घेत्तुं अरइयं तु ॥ ३९२ ॥ अथ तत् पात्रकं न रूढं ग्लानादयश्च सीदन्ति सोऽपि वैयावृत्त्यकरस्ततो ये अभक्तार्थिकाः - उपवासिकाः साधवस्तेभ्यो 'दत्त्वा ' समर्प्य भिक्षार्थं व्रजति । 'अन्नेसिं वा अहिंडमाणाणं' अन्ये वा ये भिक्षां नाटन्ति तेषामहिण्डमानानां भोक्तृणां समर्प्य हिण्डते । 'असंथरणे'त्ति ग्लानादीनामसंस्तरणे - असंतरणए होंतए एवमसौ करोति । 'असहु' त्ति अथासौ स्वयमेवासहिष्णुरुपवासं कर्त्तुं ततः 'घेत्तुं अरइयं तु'त्ति गृहीत्वाऽन्यसाधुसत्कं पात्रं 'अरइयं तु'त्ति अरञ्जितं तस्मिन् दिवसे पूर्वलितमित्यर्थः, तद्गृहीत्वा हिण्डेत । यदा पुनरेवंविधः साधुर्नास्ति कश्चिद्यस्य तन्नवलेपं पात्रकं समर्प्य भिक्षामटति, आत्मना च त्रीणि पञ्चकाणि संवाहयितुं न शक्नोति, कानि त्रीणि. १, एकं नवलेपं पात्रकं अन्यो भक्तपतग्रहस्तृतीयमशुद्धार्थ मात्रकं, तदा को विधिरित्यत आह
न तरेज्जा जइ तिनी हिंडावे तओ अ छारेणं । उच्पणेउं हिंडइ अन्ने य दवं सि गेण्हति ॥ ३९३ ॥ 'न तरेत्' न शक्नुयात् यदि त्रीणि पात्रकाणि हिण्डयितुं ततो नवलेपं पात्रकं छारेण-भूतिना अवचूर्ण्य-गुण्डयित्वा एकत्र प्रदेशे स्थापयित्वा हिण्डते । 'अन्ने य दवं सि गि पहंति त्ति अन्ये साधवस्तदर्थं द्रवपानकं गृह्णन्ति । तथा चस्थारियाणि जाणि उ घट्टगमाईणि तत्थ लेवेणं । संजमफाइनिमित्तं ताई भूमीइ गुंडेज्जा ॥ ३९४ ॥
Jain Education national
For Personal & Private Use Only
पिण्डे पात्रलेपना.
नि.
३८९-३९४
॥१४३॥
www.ainelibrary.org