________________
ACCIRCLICATASAGACASTE
एतद्दोषविमुक्तं लेपं गृहीत्वा वस्त्रेणाच्छाद्य छारेणाक्रम्य ततश्चीवरेण तं शरावसंपुटं बवा गुरुमूलमागत्य ईपथिका प्रतिक्राम्य गुरवे आलोचयति। दंसिअछंदिअगुरुसेसएसु (य) ओमत्थियस्स भाणस्स । काउं चीरं उवरिं रूयं च छुभेन्ज तो लेवं ॥ ३८९ ॥
पुनश्चासौ कायव्यापारेण दर्शयति, पुनश्च गुरुं छन्दयति-आमन्त्रयति, यदि भदन्तस्य प्रयोजनं लेपेन ततो गृह्यता| मिति, एवं छन्दयति । 'सेसए यत्ति शेषांश्च साधून् छन्दयति, यदुत यदि भवतामनेन लेपेन किञ्चित्प्रयोजनं ततो गृह्यतामिति । एवं यदा न कश्चिद् गृह्णाति तदा 'ओमंथियस्स भाणस्स'त्ति ओमस्थितस्य-अधोमुखीकृतस्य भाजनस्य उपरि कृत्वा चीरं, ततश्चीरस्योपरि रूतपटलं करोति, 'छुभेज तो लेवं'ति ततो रूतस्योपरि लेपं प्रक्षिपेत् । ___ अंगुट्ठपएसिणिमज्झिमाए घेत्तुं घणं तओ चीरं । आलिंपिऊण भाणे एकं दो तिणि वा घट्टे ॥ ३९० ॥ | पुनश्चासौ रूतस्योपरि क्षिप्त्वा लेपं पुनरङ्गष्ठप्रदेशिनीमध्यमाभिरङ्गुलीभिर्गृह्णाति, गृहीत्वा च 'घनम्' अत्यर्थं चीरं पुनः पोट्टलिकाविनिर्गलितेन लेपरसेन पात्रमालिम्पति, तच्च पात्रक कदाचिदेकं भवति कदाचिट्ठी कदाचित्रीणि, ततश्च तान्या|लिप्य पुनः घट्टयति-अङ्गुल्या मसृणानि करोतीत्यर्थः । तानि च पात्रकाणि एवं लिम्पति
अन्नोऽन्नं अंकमि उ अन्नं घट्टेइ वारवारेणं । आणेइ तमेव दिणं वं रएउं अभत्तट्ठी ॥ ३९१ ॥ __ अन्यद् अन्यद् अङ्के-उत्सङ्गे स्थापयति, स्थापयित्वा चान्यद् 'घट्टयति' अङ्गल्या मसणयति, एवं वारया वारया एक द्वे वाऽके स्थापयेत् अन्यच्चैकं मसृणयति एवं तावद्यावन्मसृणानि संजातानि भवति । यदा पुनरेकमेव लिप्तमुत्कृष्टलेपेन |
Jain Educatio
n
al
For Personal & Private Use Only
Natinelibrary.org