SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Jain Education I न केवलं गुरुमेव पृच्छति शेषानपि साधून् पृष्ट्वा 'कृतोत्सर्ग : ' कृतोपयोगो गुरुं नमस्कृत्य, किं करोतीत्यत आह'मल्लकरूवे गिण्es' मलकं- शरावं यत्र लेपो गृह्यते रूतं च गृह्णाति तेनासौ लेपो छाइज्जइ, मल्लकरूतयोश्च कदा ग्रहणं करोति ?, यदा तयोः कल्पिको भवति, एतदुक्तं भवति - यद्यसौ वस्त्रैषणायां पात्रैषणायां च गीतार्थस्ततो मलकं रूतं च | मार्गयित्वा गच्छतीति । गीयत्थपरिग्गाहिअ अयाणओ रूवमल्लए घेत्तुं । छारं च तत्थ वचइ गहिए तसपाणरक्खट्ठा ॥ ३८२ ॥ अथासौ मल्लकरुतयोर्मार्गणे न कल्पिकस्ततो गीतार्थपरिगृहीते - स्वीकृते मल्लकरुतौ गृहीत्वा क्षारं च-भूतिं गृहीत्वा तत्र मलके व्रजति, गृहीते लेपे सति चीरमुपरि दत्त्वा लेपस्य ततो रूतं तत उपरि भूतिं ददाति, किमर्थ ?, त्रसप्राणरक्षार्थमिति । इदानीं यदुक्तमासीच्चोदकेन यदुत सागारिकगच्यां लेपग्रहणं न कार्य यतोऽसौ शय्यातरपिण्डो वर्त्तत इति, तत्प्रतिषेधनायाह वचतेण य दिहं सागारिदुचक्कगं तु अवभासे । तत्थेव होइ गहणं न होइ सो सागरिअपिंडो ॥ ३८३ ॥ व्रजता साधुना लेपग्रहणार्थं यदि दृष्टं सागारिकसंबन्धिं द्विचक्रं - गन्त्रिका अभ्यासे - समीपे ततस्तत्रैव ग्रहणं कर्त्तव्यं, न भवत्यसौ सागारिकपिण्डः - शय्यातरपिण्डोऽसौ न भवति । इदानीमसौ गत्वा किं कृत्वा लेपं गृह्णातीत्यत आह तुं दुकमूलं अणुन्नवेत्ता पहुंति साहीणं । एत्थ य पहुत्ति भणिए कोई गच्छे निवसमीवे ॥ ३८४ ॥ गवा 'द्विचक्रमूलं' गन्त्रीसमीपं, यदि तत्प्रभुः 'खाधीनः' सन्निहितो भवति ततस्तमनुज्ञाप्य गृह्यते, अथ तत्र गळ्या आसन्नः प्रभुर्नास्ति ततश्चासौ साधुः पृच्छति कोऽत्र प्रभुः । इति, पुनश्चैवं पृष्टे सति कश्चित्पुरुष एवं ब्रूयाद्, यदुत 'एथ For Personal & Private Use Only elibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy