________________
श्रीओघ- काउंति गृह्यतेऽस्मिन्निति ग्रहणं-शरावसंपुटं सुसंवरं-सुगुप्तं चीवरेण कृत्वा तं शरावसंपुटम् । इदानीं लेपस्यानयने लेलेपपिण्डे नियुक्तिः लिम्पने च पात्रकस्य यो यतनाविधिस्तं वक्ष्ये । इदानीमेतामेव गाथां भाष्यकारो व्याख्यानयति
पात्रलेपना. द्रोणीया
पुवण्हे लेवगहणं काहंति चउत्थगं करेजाहि । असहू वासिअभत्तं अकारऽलंभे य दितियरे॥२०३ ॥(भा०) नि: २७८ वृत्तिः
PI ३८१ पूर्वाहे लेपदानं करिष्यामीतिकृत्वा चतुर्थ-एकमुपवासं कुर्याद् येन निर्व्यापारः सुखेनैव करोति, अथासौ चतुर्थ कर्तु
भा.२०२॥१३९॥ न शक्नोति अत्यन्तमसहिष्णुस्ततो वासिकं भक्तं भक्षयित्वा पात्रकाणि लेपयति । 'अकारग'त्ति अथ तद्वासिकभक्तमका
का २०३ है रक-अपथ्यं तस्यालम्भो वा तया वेलयास न लभते भक्तं ततः 'दितितरे'त्ति इतरे' अन्ये साधव आनीय ददति लब्धि
संपन्ना ये । ततश्च लेपयित्वा कृतकृत्यो घट्टयन्नाहकयकितिकम्मो छंदेण छंदिओ भणइ लेवऽहं घेत्तुं । तुम्भंपि अस्थि अट्ठो? आमं तं कित्तिअंकिंवा ? ॥ ३८०॥ ___ स हि लेपार्थ वजन् गुरोः कृतिकर्म-द्वादशाव-वन्दनं ददाति, कृतकृतिकर्मा च छन्देनेति-द्वादशावर्त्तवन्दने गुरु
वाक्यमेतत् , छन्दितः-अनुज्ञातः सन् भणति-लेपमहं ग्रहीष्यामि ततश्च तुभ्यं भवतामपि अस्त्यर्थित्वं लेपेन ?, पुनरसौ KIगुरुभणति-आमम्-अस्ति कार्य, पुनः साधर्भणति-'कित्तिअंतं लेपं कियन्तं ग्रहीष्यामि ? "कि वत्ति कि मल्लिकया है प्रयोजनं तव उत लेपेन ?, आचार्यस्य च लेपेन प्रयोजनं भवति, तस्य गच्छसाधारणं नन्दीपात्रमस्ति तदर्थ तस्य वाऽऽचार्यश्चिन्तां करोति।
सेसेवि पुच्छिऊणं कयउस्सग्गो गुरुं पणमिऊणं । मल्लगरूवे गिण्हइ जइ तेसिं कपिओ होइ ॥ ३८१॥
ASSASSISESEISEN
॥१३९॥
a
For Personal & Private Use Only
Jain Education
hinelibrary.org