SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ | लिप्यन्ते उत न ?, इतरेषां-नवानां पात्रकाणां लेपने पृच्छा कर्तव्या, किं एतानि लिप्यन्ते उत तिष्ठन्तु ? इति । आह-कः पुनरनापृच्छय पात्रकाणि लिम्पति सति दोषः ?, उच्यते, यो मायावी भवति स चैवं ज्ञात्वा पात्रकाणि लिम्पति पाडिच्छगसेहाणं नाऊणं कोइ आगमणमाई । ढलेवेवि उ पाए लिंपइ मा एसु देजेजा ॥ ३७८॥ __पाडिच्छगा-सूत्रार्थग्रहणार्थ ये आचार्यसमीपमागच्छन्ति सेहा-अभिनवप्रव्रजिताः एतेषामागमनं ज्ञात्वा कश्चिन्मायावी| दृढलेपान्यपि तानि पुराणपात्रकाणि लिम्पति, मा भूदाचार्यस्तेभ्यः-प्रतीच्छकसेहेभ्यो दद्यात् ॥ अहवावि विभूसाए लिंपइ जासेसगाण परिहाणी।अपडिच्छणे य दोसा सेहे काया अओदाए॥२०२॥(भा०) अथवा दृढलेपमपि पात्रं विभूषया लिम्पति, तस्मिंश्च लिप्ते पात्रे या 'शेषकाणां' ग्लानादीनां परिहानिः सा सर्वा तेन कृता भवति । 'अपडिच्छणे य दोस'त्ति पात्रकाभावे आयरिओ तान् प्रतीच्छकान् न प्रतीच्छति, अपडिच्छणे 'दोषाः' निर्जराद्यभावलक्षणाः । सेह'त्ति यः प्रव्रजितमात्रस्तस्मै यदि पात्रकादि न दीयते ततोऽस्योपकरणरहितस्य चित्तमोहो भवति विपरिणामतश्च कायान् व्यापादयति, अतः-अस्मात्कारणाद्दर्शयित्वा पात्रं लिप्यते, कदाचिदसावाचार्यः प्रतीच्छकादीनागन्तु-18 कान् श्रुत्वा निवारयेत्तं साधुं लिप्पन्तमिति । कदा पुनर्लेपग्रहणं दानं च कर्त्तव्यमित्यत आह पुवण्हलेवदाणं लेवग्गहणं सुसंवरं काउं। लेवस्स आणणालिंपणे य जयणाविही वोच्छं ॥ ३७९॥ पूर्वाहे लेपदानं पात्रकस्य कर्त्तव्यं लेपेन लेपनमित्यर्थः येन तत्प्रत्यूषसि लिप्तं दिवसेन शुष्यते, तथा 'लेवग्गहणं सुसंवरं For Personal & Private Use Only elinelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy