________________
श्री ओघनिर्युक्तिः द्रोणीया
वृत्तिः
॥१४०॥
य पशुत्ति अंत्र शकटे प्रभू राजा, ततश्चैवं भणिते सति कश्चिदगीतार्थो गन्त्रीणामनुज्ञापनार्थं नृपसमीपमेव गच्छेत् । एत्थ य अविधिअणुण्णवणाए दिहंतो ।
किं देमित्ति नरवई तुझं खरमक्खिआ दुच्चकेति । सा अपसत्थो लेवो एत्थ य भद्देतरे दोसा ।। ३८५ ॥ एगो साहू लेवस कज्जे निग्गओ जाव पेच्छइ सगडाई, साहुणा पुच्छिअं- कस्स एते सगडा ?, गिहत्थेण सिहं - राउला, भणतिसाहू अगीयत्थो चिंतेइ - पहू अणुण्णवेयबो, वच्चामि रायं पेच्छामि, तेण राया दिट्ठो, भणति राया-किं तुह देमि ?, साहू तुब्भं सगडे तिलमक्खिए अत्थि तत्थ लेवो पसत्थो हवति तं मे देहि, एत्थ य भद्देयरे दोसा भवंति, तत्थ जइ सो राया भद्दो ताहे सबहिं चेव उग्घोसणं करेइ जह नेह केणइ सगडा घएण मक्खियचा जो मक्खेइ सो दंडं पत्तो एवमाई भद्दओ पसंगं कुज्जा, अह सो पंतो राया ताहे सो भणेज्जा - अन्नं किंची न जाइयं इमीए परिसाए मज्झे तो लेवो जातिओ, अहों असुई समणा एए मा एएसिं कोई भिक्खं देउ । एते अविहिअणुण्णवणाए दोसा ।
तम्हा दुचकवणा तस्संदिद्वेण वा अणुन्नाए । कडुगंधजाणणट्ठा जिंघे नासं तु अफुसंता ॥ ३८६ ॥ तम्हा विहीए अणुण्णवेयबो, सा य विही- ता सगडाणं पासे टिओ अच्छइ जाव दुचक्कवई आगओ, तओ दुचक्कवइणाडिआवरणा अणुण्णाए सति लेवो गहेयबो, तेण दुचक्कवतिणा जो संदिट्ठो एत्थ पविओ जहा तुमे भलेयबं, तेण वा अण्णाओ संतो गेहइ, कडुगंधजाणणडं जिंघियबो लेवो-किं सो कडुओ ? - कडुअतेल्लेण मक्खिओ नवत्ति, जइ कडुतेलेण
Jain Education International
For Personal & Private Use Only
लेपपिण्डे पात्रलेपना.
नि.
| ३८३-३८६
॥१४०॥
www.jainelibrary.org