SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः पिण्डवर्णने विकलपञ्चे. न्द्रियमनुयदेवानि. ३६६-३७० पात्रलेपपिण्डः नि. ३७१ ॥१३५॥ सच्चित्तो पवावण पंथुवदेसे य भिक्खुदाणाई । सीसट्ठियअच्चित्ते मीसहि सरक्खपहपुच्छा ॥ ३६९॥ प्रथमाई सुगम, सचित्तमनुष्यप्रयोजनमुक्तम् , इदानीमचित्तमनुष्यपिण्डदर्शनायाह-'सीसहिग अचित्ते'त्ति अचित्तेन शिरःकपालेन प्रयोजनं भवति, पित्तारुए घसिऊण दिजइ, वेषपरावर्त्तादि क्रियते ।इदानीं मिश्रमनुष्यपिण्ड उच्यते-'मीसहिसरक्खपहपुच्छा' मिश्रोऽस्थियुक्तो यः सरजस्कः-कापालिकस्तस्य मिश्रस्य पथि पृच्छयोपयोगः। इदानीं देवोपयोगप्रतिपादनायाह___ खमगाइकालकजातिएसु पुच्छेज देवयं किंचि । पंथे सुभासुभे वा पुच्छेज्ज व दिवमुवओगो ॥ ३७॥ क्षपकादिः कश्चिद्, आदिशब्दादाचार्यादयः कालकार्यादौ स्वमृत्युप्रच्छनादौ-आदिग्रहणात्सङ्घादिकार्ये उत्पन्ने 'पृच्छेत्' अर्थयेत् काश्चिद्देवतां, पथि वा गच्छन् शुभाशुभं पृच्छेत् , अथवा शुभाशुभं-दुर्भिक्षादि पृच्छेत् , ततश्चायं दिव्यपिण्डो|पयोगः। एवं तावत्सचित्तो नवप्रकारः पिण्ड उक्तः, तदनन्तरं मिश्रोऽपि पिण्डो नवप्रकारः प्रतिपादितः, अचित्तोऽपि नवप्रकारः प्रतिपादित एव, इदानी दशमो भेदोऽचित्तो लेपपिण्ड उच्यते, स चैतेषामेव पृथिव्यादीनां नवानां भेदानां संयोगेन भवति, एतदेव प्रदर्शयन्नाह___अह होइ लेवपिंडो संजोगेणं नवण्ह पिंडाणं । नायबो निप्फन्नो परूवणा तस्स कायवा ॥ ३७१ ॥ अथ भवति लेपपिण्डः संयोगे नवानां पिण्डानां निष्पन्नो ज्ञातव्यः, कथं ?, दुचक्का गडिआ, तत्थ अक्खे मक्खिए पुढविकायस्स रजो लग्गति, आउकाओ नदीए उत्तरओ लग्गइ, तेउकाओ तत्थ लोहं घंसति, वायू तत्थेव, यत्राग्निस्तत्र ॥१३५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy