________________
श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः
॥१३४॥
दइएण वत्थणा वा पओयणं होज्ज वाउणा मुणिणो । गेलन्नंमि व होजा सचित्तमी से परिहरेजा ॥ ३३२ ॥ सुगमा || नवरं दतिणं तरणं कीरति, गेलन्ने वत्थिणा कज्जं होइ । उक्तो वायुः इदानीं वनस्पतिकाय उच्यते, असावपि सचित्तादिभेदेन त्रिधा, तत्र निश्चयसचित्तप्रतिपादनायाह
ear asiana सच्चित्तो होइ निच्छयनयस्स । ववहाराउ अ सेसो मीसो पवायरोट्टाई || ३६३ ॥
सर्व एवानन्तवनस्पतिकायो निश्चयनयेन सचित्तः, शेषः परित्तवनस्पतिर्व्यवहारनयमतेन सचित्तः, 'मीसो पायरोट्टाइ त्ति मिश्रस्तु प्रम्लानानि फलानि यानि कुसुमानि पर्णानि च रोट्टो - लोट्टो तन्दुलाः कुट्टिताः, तत्थ तंदुलमुहाई अच्छंति तेण कारणेन सो मिस्सो भवति । इदानीमचित्तवनस्पतिकायं तदुपयोगं च दर्शयन्नाह
संथारपायदंडगखोमिअकप्पाइ पीढफलगाई । ओसहभेसजाणि य एमाइ पओयणं तरुसु || ३६४ ।। तत्र संस्तारकः अशुषितृणैः क्रियते, कल्पद्वयं च कार्पासिकं भवति, औषधमन्तरुपयुज्यते, भेषजं बहिः । उक्तो वनस्पतिकायः, इदानीं द्वीन्द्रियादिप्रतिपादनायाह
बियतियचउरो पंचिंदिया य तिप्पभिई जत्थ उ समेंति । सट्ठाणे सट्टाणे सो पिंडो तेण कज्जमिणं ।। ३६५ ।। द्वित्रिचतु पञ्चेन्द्रिया एकैके त्रिप्रभृतयो यत्र समवायं गच्छन्ति स द्वीन्द्रियादिपिण्डः, ते चैवं समवायं गच्छन्ति स्वस्थाने स्वस्थाने, एतदुक्तं भवति - द्वीन्द्रिया द्वीन्द्रियैरेव मिलितैद्वन्द्रियपिण्डः, तथा त्रीन्द्रिया स्त्रीन्द्रियैरेव त्रिप्रभृति
Jain Education International
For Personal & Private Use Only
पिण्डवर्णने
अग्निवायुवनस्पतयः
नि. ३६१-३६४ द्वीन्द्रियादिपिण्डः
नि. ३६५
॥१३४॥
www.jainelibrary.org