SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः ॥१३४॥ दइएण वत्थणा वा पओयणं होज्ज वाउणा मुणिणो । गेलन्नंमि व होजा सचित्तमी से परिहरेजा ॥ ३३२ ॥ सुगमा || नवरं दतिणं तरणं कीरति, गेलन्ने वत्थिणा कज्जं होइ । उक्तो वायुः इदानीं वनस्पतिकाय उच्यते, असावपि सचित्तादिभेदेन त्रिधा, तत्र निश्चयसचित्तप्रतिपादनायाह ear asiana सच्चित्तो होइ निच्छयनयस्स । ववहाराउ अ सेसो मीसो पवायरोट्टाई || ३६३ ॥ सर्व एवानन्तवनस्पतिकायो निश्चयनयेन सचित्तः, शेषः परित्तवनस्पतिर्व्यवहारनयमतेन सचित्तः, 'मीसो पायरोट्टाइ त्ति मिश्रस्तु प्रम्लानानि फलानि यानि कुसुमानि पर्णानि च रोट्टो - लोट्टो तन्दुलाः कुट्टिताः, तत्थ तंदुलमुहाई अच्छंति तेण कारणेन सो मिस्सो भवति । इदानीमचित्तवनस्पतिकायं तदुपयोगं च दर्शयन्नाह संथारपायदंडगखोमिअकप्पाइ पीढफलगाई । ओसहभेसजाणि य एमाइ पओयणं तरुसु || ३६४ ।। तत्र संस्तारकः अशुषितृणैः क्रियते, कल्पद्वयं च कार्पासिकं भवति, औषधमन्तरुपयुज्यते, भेषजं बहिः । उक्तो वनस्पतिकायः, इदानीं द्वीन्द्रियादिप्रतिपादनायाह बियतियचउरो पंचिंदिया य तिप्पभिई जत्थ उ समेंति । सट्ठाणे सट्टाणे सो पिंडो तेण कज्जमिणं ।। ३६५ ।। द्वित्रिचतु पञ्चेन्द्रिया एकैके त्रिप्रभृतयो यत्र समवायं गच्छन्ति स द्वीन्द्रियादिपिण्डः, ते चैवं समवायं गच्छन्ति स्वस्थाने स्वस्थाने, एतदुक्तं भवति - द्वीन्द्रिया द्वीन्द्रियैरेव मिलितैद्वन्द्रियपिण्डः, तथा त्रीन्द्रिया स्त्रीन्द्रियैरेव त्रिप्रभृति Jain Education International For Personal & Private Use Only पिण्डवर्णने अग्निवायुवनस्पतयः नि. ३६१-३६४ द्वीन्द्रियादिपिण्डः नि. ३६५ ॥१३४॥ www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy