________________
मिश्रो भवति तथोक्तं, इदानीं कालमङ्गीकृत्य यावता कालेनाचित्तः सन् मिश्रः सचित्तो भवति तत्प्रदर्शनायाह-'वत्थी दापण पोरिसिदिरोहिंति तत्र बस्तिः-चर्ममयी खल्लोच्यते, सा चाचित्तवायोरापूरिता अतिस्निग्धकाले पौरुषीमात्रं कालं | | यावत्तत्र स्थितो वायुरचित्त एवास्ते, अयमत्र भावार्थः-कालो हि द्विविधः-निद्धो लुक्खो य, तत्थ निद्धो कालो सपाणि
| तो इयरो लुक्खो, तत्थ निद्धो तिविहो-उक्कोसो मज्झिमो जहण्णो य, तत्थ उक्कोसनिद्धे काले पौरुषीमात्रं कालं यावत् वित्थी वायुणाऽऽपूरितो अचित्तो होइ तदुवरि सो चेव तइए पहरे सचित्तो होइ, मज्झिमनिद्धे काले वत्थी वाउणाऽs
पूरिओ दो पोरसीओ जाव अचित्तो होइ तदुवरि सो चेव चउत्थे पहरे सचित्तो होइ, जहण्णे निद्धे काले वत्थी वाउणाssपूरिओ तिष्णि पहरे जाव अचित्तो होइ, तदुवरिं सो चेव चउत्थे पहरे मिस्सो होइ, तदुवरिं पंचमे पहरे सो चेव सचित्तो होइ । एवं निद्धकाले माणं भणिअं, इदाणिं रुक्खकाले दिणेहिं परूवणा किज्जइ, तत्थ लुक्खकालोऽवि तिविहो जहन्नलुक्खो मज्झिमलुक्खो उक्कोसलुक्खो य, तत्थ जहन्नलुक्खे काले वत्थी वाउणाऽऽपूरिओ एगदिवसं जाव अचित्तो होइ, तदुवरि सो चेव बिइयदिवसे मिस्सो होइ, सो चेव ततिए दिवसे सचित्तो होइ, मज्झिमलुक्खे काले वत्थी वाउणाऽऽपूरिओदो दिणा
जाव अचित्तो अच्छइ, तदुवरि सो चेव तइए दिवसे मिस्सो होइ, तदुवरि चउत्थे दिवसे सचित्तो होइ, सो चेव वाऊ * उक्कोसलुक्खे काले दिवसतिगं जाव अचित्तो होइ, तदुवरिं सो चेव चउत्थे दिवसे मीसो होइ, तदुवरिं सो चेव पंचमे तू
दिवसे सचित्तो होइ । एवं एगद्गतिगसंखा पोरिसिदिणेसुं अणुवट्टावणीआ । इदानीमचित्तेन वायुना यत्प्रयोजनं भवति तत्प्रतिपादयन्नाह
dain Educatio
For Personal & Private Use Only
Wellinelibrary.org