________________
श्रीओघ- न्ति-बद्धेल्लयाणि मुक्केल्लयाणि च, तत्रात्र मुक्केल्लयाणि द्रष्टव्यानि । इदानी वायुकाय उच्यते, असावपि त्रिविधः सचित्ता
पिण्डवर्णने नियुक्तिः |दिरूपः, तत्र नैश्चयिकसचित्तप्रतिपादनायाह
वस्त्रधावने द्रोणीया
नि. ३५७ सवलयघणतणुवाया अतिहिमअतिदुद्दिणे य निच्छइओ। ववहार पायमाई अकंतादी य अञ्चित्तो॥३६०॥18 वृत्तिः
अग्निवायुपि सह वलयैर्वर्त्तन्त इति सवलयाः घनवाताश्च तनुवाताश्च सवलयाश्च ते घनतनुवाताश्च २ ते निश्चयतः सचित्ताः। तथाऽ
ण्डौ नि. ॥१३३॥ 1| तिहिमपाते यो वायुरतिदुर्दिने च यो वायुः स नैश्चयिकः सचित्तः, व्यवहारतः पुनः प्राच्यादि-पूर्वस्यां यो दिशि, आदिन- ३५-३६०
हणादुत्तरादिग्रहणं, एतदुक्तं भवति-अतिहिमअतिदुर्दिनरहितो यः प्राच्यादिवायुः स व्यवहारतः सचित्तः । इदानीमचित्तः 'अकंताई य अचित्तो'त्ति यः कर्दमादावाकान्ते सति भवति सोऽचित्तः, स च पञ्चधा-अकंते धंते पीलिए सरीराणुगए समुच्छिमे, तत्थ अकंतो चिक्खिलाइसु, धंतो दतियाइसु, पीलिओ पोत्तचम्माईसु, सरीराणुगओ ऊसासनी
सासवाऊ उदरत्थाणीओ, समुच्छिमो तालियंटाईहिं जणिओ । इदानीं मिश्र उच्यते, आह-किं पुनः कारणं मिश्रः पश्चा-18 नव्याख्यायते ?, उच्यते, अचित्तेनैव साधुर्व्यवहारं करोति, स च गृहीतः सन्नेव मिश्रीभवति, अस्यार्थस्य प्रदर्शनार्थ त पश्चान्मिश्र उच्यते ।
॥१३३॥ हत्थसयमेग गंता दइउ अचित्तो बिडय संमीसो। तइयंमि उ सच्चित्तो वत्थी पुण पोरिसिदिणेहिं ॥ ३६१॥ ___ अचित्तवायुभृतो दृतिस्तरणार्थ गृह्यते, स च क्षेत्रतो हस्तशतमेकं यावद्गत्वाऽपि अचित्त एव, तोयं नीत्वाऽपि ततो हस्तशतादूर्द्ध द्वितीयहस्तशतप्रारम्भेऽपि मिश्रो भवति, तृतीयहस्तशतप्रारम्भे सचित्तो भवति, क्षेत्रमङ्गीकृत्य यावता कालेन
JainEducationaional
For Personal & Private Use Only
Mirmainelibrary.org