________________
श्रीओषनिर्युक्तिः द्रोणीया वृत्तिः
॥१३१॥
तथा प्लवनेन च सत्त्ववधो भवति, तथाऽऽत्मोपघातश्च भवति हस्ते कण्डकपतनादिति । आह-यद्येवं न धावितव्यान्येव चीवराणि, उच्यते, वर्षाकाले प्रक्षालयितव्यानि, अथ न प्रक्षाल्यन्ते तत एते दोषा भवन्ति
अभारणपणए सीयलपावरण अजीरगेलने । ओभावणकायवहो वासासु अधोवणे दोसा ॥ ३४९ ॥ मनातिगुरूणि भवन्ति, तथा 'चुडण'त्ति जीर्यन्ते पनकश्च तत्र लगति पनकः - फुल्ली, शीतलप्रावरणे चाजीर्ण भवति, ततश्च ग्लानता भवति, तथा 'उवहावणा' परिभवो भवति कायवधश्च भवति, तानि हि आर्द्राणि श्योतन्ति सन्ति अप्कायादि विनाशयन्ति, एते वर्षास्वधावने दोषाः । कदा प्रक्षालनं कार्यमित्याह
अप्पत्ते चि वासे सवं उवहिं धुवंति जयणाए । असइए व दवस्स उ जहन्नओ पायनियोगो ॥ ३५० ॥ वर्षाकाले अप्राप्ते एव अर्द्धमासमात्रेण सर्वमुपधिं प्रक्षालयन्ति यतनया । अथोदकं प्राशुकं प्रचुरं नास्ति ततो जघन्येन 'पात्रनिर्योगं' पात्रकोपकरणं प्रक्षालनीयं येन गृहस्था भिक्षां प्रयच्छन्तो न जुगुप्सन्ते इति । आह - सर्वेषां वर्षपर्यन्त एवोपधिः प्रक्षाल्यते ?, न इत्याह
आयरियाणा मइला महला पुणोवि धोवंति। मा हु गुरूण अवन्नो लोगंमि अजीरणं इयरे ॥ ३५९ ॥ सुगमा || नवरं 'अजीरणं इयरे'त्ति इतरेषां ग्लानानां चीवराणि प्रक्षालनीयानि यदि न प्रक्षाल्यन्ते ततोऽजीर्ण भवति । इदानीमुपधिप्रक्षालनकाले कानि न विश्रामणीयानि ? इत्याह
पायरस पडोयारं दुनिसज्जे तिपट्टपोत्तिरयहरणं । एते ण उ विस्सामे जयणा संकामणा धुवणा ॥ ३५२ ॥
Jain Education national
For Personal & Private Use Only
पिण्डनिक्षे
पः नि. ३४६-३५२ वस्त्रप्रक्ष
नं
॥१३१॥
ainelibrary.org