SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ केई मति- जाव बुब्बुया ण फिट्टंति ताव तं मीसं, अण्णे भांति-भंडवलग्गा बिंदुणो ण सुकंति जाव ताव मीसं, अण्णे भांति जान पाउला ग सिज्झति ताव मीसं, एते अणाएसा, जम्हा एयाणि तिण्णि वत्थूणि कयाइ चिरेण होंति कयाइं । सिग्धतरं चेव आधारवशात्, तम्हा चाउलोदगं जदा बहु पसन्न होइ तदा तं अचित्तं भवति, अथवा मुक्त्वा तम्दुलोदकं बहुप्रसन्नं यदन्यदादेशत्रितयं प्रतिपादितं तच्च मिश्रं द्रष्टव्यमिति । उक्तो मिश्रोऽप्कायः, इदानीमचित्तप्रतिपादनायाह सी उपहारखत्ते अम्मीलोणूस अंबिले नेहे । वकंतजोणिएणं पओयणं तेणिमं होंति ॥ ३४६ ॥ पूर्ववत् । तेनातिकायेन इदं प्रयोजनं क्रियते - परिसेपियनहत्थाइ घोषणा चीरधोयणा चेव । आयमण भाणधुवणे एमाइ पओयणं बहुहा ॥ ३४७ ॥ परिषेकः- सेचनं कुष्ठाद्युत्थिते सति क्रियते, तथा पानं हस्तादिधावनं चीरधावनं च क्रियते, तथा आचमनं भाजनप्रक्षालनं च क्रियते, एवमादीनि प्रयोजनानि बहुधा भवन्ति । इदानीं चीरमक्षालनं क्रियत इत्युक्तं तच्च ऋतुबद्धे न कर्त्तव्यं अथ क्रियते तत एते दोषा भवन्ति उबद्धधुवण बाउस बंभविणासो अठाणठवणं च । संपाइमवाउवहो पलवण आतोपधातो य ॥ ३४८ ॥ ऋतुबद्धः - शीतोष्णकालौ मिलितावपि चैव भण्यते, तत्र यदि चीवराणां धावनं क्रियते ततो बाकुशिको भवति विभूपणशील इत्यर्थः यदा च विभूषणशीलस्तदा ब्रह्मविनाशो भवति, तथा अस्थानस्थापनं च भवति, यदुत नूनमयं कामी वेनात्मानं मण्डयति ततश्चास्थानस्थापनम् - अयोग्यतास्थापनं भवतीति, तथा संपातिमसस्वानां वायोश्च वधो भवति, Jain Educationonal For Personal & Private Use Only winelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy