________________
श्रीओवनिर्युक्तिः द्रोणीया वृत्तिः
॥१३०॥
Jain Education n
ठाणनिसीयतुट्टण उच्चाराईणि चेव उस्सग्गो । घट्टगडगलगलेवो एमाइ पओयणं बहुहा ॥ ३४२ ॥ स्थानं - कायोत्सर्गः सोऽचेतने पृथिवीकाये क्रियते निषीदनम् उपवेशनं त्वग्वर्त्तनं-निमज्जनं च क्रियते उच्चारादीनां वोत्सर्गः क्रियते, 'घट्टग'त्ति घट्टकः- पाषाणकः येन पात्रकं लेपितं सद् घृष्यते, तथा डगलकाः अपानप्रोञ्छनार्थं लेपकश्च पात्रकाणां एवमादि प्रयोजनमचिम पृथिवीकायेन भवति । उक्तः पृथिवीकायः, इदानीमप्काय उच्यते, असावपि त्रिविधः सचित्तमिश्राचित्तभेदः, तत्र सचित्तप्रतिपादनायाह
घणउदहीघणवलया करगसमुद्दद्दहाण बहुमज्झे । अह निच्छयसच्चित्तो ववहारनयस्स अगडाई ॥ ३४३ ॥ घनोदधयो रत्नप्रभापृथिव्यादीनां घनवलयामि च करकाश्च एतेषु निश्चयतः सचित्तोऽप्कायः समुद्रबहुमध्ये-मध्यप्रदेशे द्रहमध्ये च निश्चयसचेतनः, व्यवहारनवस्य पुनरगडादौ - कृपादौ योऽप्कायः स व्यवहारतः सचितः । इदानीं मिश्रप्रतिपादनायाह
उसिणोदगमणुवत्ते दंडे वासे य पडिअमेत्ते य । मोचूणा एसतिगं चाउलउद्गं बहुपसन्नं ॥ ३४४ ॥ उष्णोदकमनुद्वृत्ते दण्डे मिश्रं भवति, तत्थ मज्झे जीवसंघाओ पिंडीभूओ अच्छइ पच्छा उबत्ते सो परिणमइ, सो. जाव परिणमइ ताव मीसो, वासे य पडियमित्ते - वर्षे च पतितमात्रे मिश्रो भवत्यप्कायः, सम्दुलोदके व्यवस्था का ?, तदुच्यते, 'मोसूण' इत्यादि, तदपि मिश्रं बहु प्रसन्नं सदचेतनं भवति आदेशत्रितयं मुक्त्वा तदनेकान्तान् ॥ के च ते आदेशाः १, एसतिगं बुबु विन्दू तह चाउला न सिज्यंति। मोसूण तिण्णिवेए चाउलउद्गं बहु पसवणं ॥ ३४५ ॥
For Personal & Private Use Only
पिण्ड निक्षे. पः नि. ३४०-३४५
॥१३०॥
ahelibrary.org