________________
पात्रस्य 'पडोयारं' परिकरणं पात्रबन्धादिकं न विश्रामयेत्, तथा 'दुन्नि निसज्जेत्तिरजोहरणनिषद्याद्वयं एका और्णिको बाह्यनिषद्या द्वितीया मध्यवर्तिनी क्षोमनिषद्या इदं द्वयं न विश्रामणीयं 'तिपदृ'त्ति एकः संस्तारकपट्टको द्वितीय उत्तरपट्टकः तृतीयश्चोलपट्टका 'पोत्ति'त्ति मुखवस्त्रिका रजोहरणं-प्रतीतमेव एतानि न विश्रामयेत्, यतो नान्यान्यनुपभोग्यानि सन्ति । तत्र च षट्पदसङ्क्रमणं कथमित्याह-'जयगा संकमणा' यतना वस्त्रान्तरितेन हस्तेनान्यस्मिन् वस्त्रे षट्पदीः सङ्कामयति ततो धावनं करोति । इदानीं शेषमुपधिं विश्रामयतो विधिमाह- . | अभितरपरिभोगं उरि पाउणइ णातिरे यातिन्नि यतिनि य न एक निसि 5 काउं पडिच्छेजा ॥ ३५३ ॥ | 'अभितरपरिभोगं क्षोमकल्पं शेषकल्पयोरुपरि प्रावृणोति, कतराः?, त्रयस्तिस्र इति वक्ष्यति, तथा नातिदूरे नात्यासन्ने तमेव कल्पं रात्रित्रयमेव स्थापयति, 'तिन्नि य तिनि यत्ति पदद्वयं योजितमेव द्रष्टव्यं, एक निसिङ काउंति एका रत्रिमात्मोपरि कीलकादौ स एव कल्पः स्थाप्यते । 'पडिच्छेज'त्ति एवं सप्त दिनानि परीक्षा कार्या । अथवा 'परिक्खेज'त्ति एवं सप्तवाराः कृत्वा पुनश्च शरीरे वस्त्रं प्रावृत्य परीक्षणीयं, यदि षट्पद्यो न लगन्ति ततः प्रक्षालनीयमिति ॥
केई एकेकनिसिं संवासे तिहा पडिच्छति । पाउणियजयणलग्गंति छप्पया ताहे धोवेजा ॥ ३५४॥ __ केचनाचार्या एवमाहुः-'एकेकनिसिं संवासे'ति अयमत्रार्थ:-तमभ्यन्तरं कल्पं क्षोममितरकल्पयोरुपरि एकां रात्रिं प्रावृणोति, पुनरपरस्यां रात्रावात्मासन्ने स्थापयति, पुनरपरस्यां रात्रौ आत्मोपरि कीलकादौ लम्बमानं करोति, एवं त्रिरात्र |
Jain Education
Lonal
For Personal & Private Use Only
walainelibrary.org