________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥१२६॥
ततश्च तत्र प्रत्युपेक्षणा न शुद्ध्यति, 'तम्हा हट्ठपहहस्स' हृष्टो-नीरोगः प्रहृष्टः-समर्थस्तरुणस्तस्य एवंविधस्य साधोरव-ICस्थण्डिलप्रटम्भो 'न कल्पते' नोक्तः । इदानीं के ते त्रसाः प्राणिन इत्येतत्प्रदर्शनायाह
त्युपे नि. - संचर कुंथुद्देहिअलूयावेहे तहेव दाली अ । घरकोइलिआ सप्पे विस्संभरउंदुरे सरडे ॥ ३२३ ॥ ।
| ३२१ तत्रावष्टम्भे-स्तम्भादौ संचरन्ति-प्रसर्पन्ति, के ते ?-कुन्धवः-सत्त्वा उद्देहिकाश्च लूता-कोलियकः तत्कृतो वेधो-भक्षणं ।
अवष्टम्भ
प्रत्यु.नि. |भवति, तथा च दाली-राजिर्भवति तस्यां च वृश्चिकादेराश्रयो भवति, तथा 'गृहकोकिलिका' घरोलिका उपरिष्टान्मूत्र- ३२२-२२३ यति, तन्मूत्रेण चोपघातो भवति चक्षुषः, सर्पो वा तत्राश्रितो भवेत् , विश्वम्भरो जीवविशेष उंदुरो वा भवेत् , 'सरटः'
भा. १८६कृकलाशः, स च दशनादि करोति । इदानीं भाष्यकारो व्याख्यानयन्नाह
१८७ है संचारगा चउद्दिसि पुट्विं पडिलेहिएवि अन्नंति । उद्देहि मूल पडणे विराहणां तदुभए भेओ॥१८६॥ (भा०)
_ 'सञ्चारकाः' कुन्थ्वादयः पूर्वोक्ताश्चतसृषु दिक्षु तस्मिन्नवष्टम्भे परिभ्रमन्ति, पूर्व प्रत्युपेक्षितेऽपि तत्र स्तम्भादाववष्टम्भेऽनुयन्ति आगच्छन्ति । दारं । 'उद्देहित्ति कदाचिदसौ स्तम्भादिरवष्टम्भो मूल उद्देहिकादिभक्षितः ततश्चावष्टम्भं कुर्वतः पतति, पुनश्च विराधना 'तदुभए' भवति आत्मनि संयमे च भेदश्च पात्रकादेर्भवति । दारं। . लूयाइचमढणा संजमंमि आयाए विच्छुगाइया । एवं घरकोइलिआ अहिउंदुरसरडमाइंसु ॥१८७॥ (भा०)।
॥१२६॥ | लूतादिचमढने-मर्दने संयम-संयमविषया विराधना भवति, आत्मविराधना च वृश्चिकादिभिः क्रियते । एवं गृहको|लिका (अहि) उन्दरसरडादिविषया संयमविराधना आत्मविराधना च भवति । उक्त उत्सर्गः, इदानीमपवाद उच्यते
संयमे च भादिरवष्टम्भो मन्त, पूर्व मत्युपाल भो ॥१८३/
Jain Education International
For Personal & Private Use Only
Mahinelibrary.org