SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ अतरंतस्स उ पासा गाढं दुक्खंति तेणऽवट्ठभे। संजयपट्टी थंभे सेल छुहाकुडविट्टीए ॥ ३२४ ॥ 'अतरंतस्स अशक्नुवतो ग्लानादेः पार्थानि गाढं-अत्यर्थं दुःखंति तेन कारणेनावष्टम्भं कुर्वन्ति, अत आह-संयतपृष्ठे स्तम्भे का 'सेल'त्ति पाषाणमये स्तम्भे सुधामार्थे कुब्ये वाऽवष्टम्भं कुर्वीत, उपधिकां विण्टिकां वा कुड्यादौ कृत्वा ततोऽवष्टम्भं करोति । उक्तमवष्टम्भद्वारम् , इदानी मार्गद्वार प्रतिपादयन्नाह| पंथं तु वच्चमाणा जुगंतरं चक्खुणा व पडिलेहा । अइदूरचक्खुपाए सुहुमतिरिच्छग्गय न पेहे ॥ ३२५ ।। । पथि ब्रजन् 'युगान्तरं युगं-चतुर्हस्तप्रमाणं तन्मात्रान्तरं चक्षुषा प्रत्युपेक्षत, किं कारणं ?, यतोऽतिदूरचक्षुःपाते सति सूक्ष्मास्तिर्यम्मतान् प्राणिनः 'न पेहे' न पश्यति, दूरे दूरे प्रहितत्वाच्चक्षुषः। अचासन्ननिरोहे दुक्खं दडेपि पायसंहरणं । छक्कायविओरमणं सरीर तह भत्तपाणे य ॥ ३२६ ।। । अत्यासन्ने निरोधं करोति चक्षुषस्ततो दृष्टाऽपि प्राणिनां दुःखेन पादसंहरणं, पादं प्राणिनि निपतन्तं धारयतीत्यर्थः, अतिसन्निकृष्टत्वाच्चक्षुषः । “छकायविउरमण ति षट्कायानां विराधनं भवति, शरीरविराधनां तथा भक्तपानविराधनां करोतीति । इदानीमख्या एव गाथायाः पश्चार्द्ध व्याख्यानयन्नाहउड्डमुहो कहरत्तो अव्यक्खंतो वियवस्खमाणो य । बातरकाए वहए तसेतरे संजमे दोसा ॥ १८८॥ (भा०) | अर्द्धमुखो वजन कथासुच रक्तः-सका 'अक्क्क्खं तोहि पृष्ठतोऽभिमुखं निरूपयन् 'क्यिक्खमाणोत्ति विविध SRONICORREST-- श्रो. २२ Jain Education LISIE For Personal & Private Use Only Manelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy