________________
श्रीओघनियुक्तिः द्रोणीया
वृत्तिः
RASTROLOGE
॥१२३॥
औपघातिक त्रिविधं ज्ञातव्यं-आत्मौपघातिक प्रवचनौपघातिकं संयमौपघातिक च, तत्रात्मौपघातिक व भवतीत्यत स्थण्डिलप्रआह-आरामे-आरामादौ व्युत्सृजतः, प्रवचनौपघातिकं च क भवतीत्यत आह-'वच्च' वर्गों-गूथं तत्करीषे व्युत्सृजतः, इत्युपे नि. संयमौपघातिकं च क भवतीत्यत आह-'अगणी' अग्निः स यत्र प्रज्वाल्यते, एतच्च यथासक्येन योजनीयं । कथमात्मोप- ३१४-३१५ घातादि भवतीत्यत आह-यथासङ्ख्येन 'पिट्टण असुई य अन्नत्थ' आरामे व्युत्सृजतः पिट्टणं-ताडनं भवति, वर्चः करीषे
भा. १७९. व्युत्सृजतोऽशुचिरयमिति लोक एवं संभावयति, अङ्गारदहनभूमौ व्युत्सृजतः सोऽङ्गारदाहक: 'अण्णत्थ'त्ति अन्यत्राङ्गारार्थ प्रज्वालयति ततश्च संयमोपघात इति, यतश्चैते दोषा भवन्ति अतोऽनुपघातिके स्थण्डिले व्युत्सृजनीयमिति । अनुपघातिकं गतम् , इदानीं 'समें त्ति व्याख्यानयन्नाहविसम पलोट्टण आया इयरस्स पलोणमि छकाया।झुसिरंमि विच्छुगाई उभयकमणे तसाईया॥१७९॥(भा०)
विषमे स्थण्डिले व्युत्सृजतः प्रलुठनं साधोरेव भवति ततश्चात्मविराधना, 'उभय'त्ति मूत्रपुरीषं तदाक्रमणेन त्रसादयो विराध्यन्ते ततश्च संयमोपघातो भवति, 'इतरस्स'त्ति इतरयोः कायिकापुरीषयोः प्रलुठने सति षट् काया विराध्यन्ते, ततः समे व्युत्सृजनीयम् । समेत्ति गयं, 'अज्झुसिरित्ति व्याख्यायते, तत्राह-'झुसिमि विच्छुगाई' झुसिरं पलालादिच्छन्नं तत्र व्युत्सृजतो वृश्चिकादिभक्षणं संभवति ततश्चात्मविराधना, 'उभयत्ति मूत्रपुरीषं तदाक्रमणेन त्रसादयो विराध्यन्ते ॥१२॥ ततश्च संयमोपघातो भवति ततोऽशुषिरे व्युत्सृजनीयं, द्वारम् । इदानीं 'अचिरकालकयंमि यत्ति व्याख्यायतेजे जंमि उमि य कया पयावणाईहि थंडिला ते उ। होतियरंमिचिरकया वासा वुच्छेय बारसगं ॥१८०॥ (भा०)
R
Jain Education international
For Personal & Private Use Only
swww.jainelibrary.org