________________
कार्दीश्वर्णयति तथा 'अझुसिरे यावि'त्ति यत्तृणादिच्छन्नं न भवति, तत्र हि वृश्चिकादिरागत्य दशति कीटकादि वा प्लाव्यते, 'अचिरकालकमि यत्ति अचिरकालकृतं तस्मिन्नेव द्विमासिके ऋतौ यदम्यादिना प्राशुकीकृतं तस्मिन् । वित्पिणे दूरमोगाढे, नासण्णे बिलवज्जिए । तसपाणवीयरहिए, उच्चाराईणि वोसिरे ॥ ३९४ ॥ तथा विस्तीर्णे, तत्र विस्तीर्ण जघन्येन हस्तप्रमाणं चतुरस्रमुत्कृष्टेन चक्रवर्त्त्यावासनिकाप्रमाणं द्वादशयोजनमिति गम्यते, तस्मिन्, 'दूर मोगा ढे 'ति दूरमधोऽवगाह्य अभ्यादितापेन प्राशुकीकृतं जघन्येन चत्वार्यङ्गुलानि अधः, 'नासण्णे'ति तत्रासण्णं द्विविधं दबासण्णं भावासण्णं च, भावासन्नं अणहियासओ अतिवेगेण आसण्णे चैव वोसिरइ, दघासणं धवलंगरआरामाईणं आसण्णे वोसिरइ, न आसन्नं अनासन्नं-यद्रव्यासन्नं भावासन्नं वा न भवति तस्मिन् व्युत्सृजति, तथा 'बिलवर्जिते' बिलादिरहिते स्थण्डिले व्युत्सृजति, तथा त्रसप्राणबीजरहितयोर्व्युत्सृजतीति एतस्मिन् दशदोषरहिते स्थण्डिले सति उच्चारादीनि व्युत्सृजेत् । इदानीमेकादिसंयोगेन यावन्ति स्थण्डिलानि भवन्ति तावन्ति प्रतिपादयन्नाहएगदुगतिगचउक्कग पंचगछसनट्टनवगद्सगेहिं । संजोगा कायवा भंगसहस्सं चउच्चीसं ॥ ३१५ ॥ एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टनवदशकैः संयोगाः कर्त्तव्याः, ततश्च सर्वैरेभिर्निष्पन्नं भङ्गकसहस्रं चतुर्विंशत्युत्तरं भवति । इदानीं भाष्यकार एतान्येव स्थण्डिलपदानि व्याख्यानयति, तत्राद्यमनापातासंलोकं व्याख्यातमेव, इदानीमनुपघातिकपदव्याचिख्यासयाऽऽह
आयापवयण संजमतिविहमुग्धाइमं तु नायवं । आराम वच्च अगणी पिट्टण असुई य अन्नत्थ ॥ १७८ ॥ ( भा० )
Jain Education Imentals
For Personal & Private Use Only
www.Janelibrary.org