SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ जीओष- तिर्यक्षु मैथुनाशङ्काद्याः, आदिग्रहणान्निःशङ्कमेव वा भवति । एवं तावदेते आपातदोषा उक्ताः, 'एमेव य संलोए' स्थण्डिलपनियुक्तिः एवमेव संलोकेऽपि 'मनुष्याणां' मनुष्यसंबन्धिनि दोषा द्रष्टव्याः, किन्तु 'तिरिए वजेत्तु'त्ति तिरश्चो मुक्त्वा, एतदुक्तं | म त्युपे.नि. ६३०४-३०९ भवति-तिर्यक्सलोके न कश्चिद्दोषो भवतीति । इदानीं संलोके दोषानेव दर्शयन्नाहवृत्तिः ___ कलुसदवे असई य व पुरिसालोए हवंति दोसा उ । पंडित्थीसुवि एए खड़े वेउवि मुच्छा य ॥ ३०७॥ ॥१२॥ __ कलुषे द्रवे सति 'असति' अभावे वा द्रवस्य पुरुषालोके पुरुषो यत्र स्थितः पश्यति, पण्डकस्त्रीजनिताश्च शङ्कादोषाः पूर्वोक्ताः तथा 'खद्धे' बृहत्प्रमाणे सेफे 'विउवित्ति विक्रियामापन्ने शेफे दृष्ट्वा सति पण्डकस्य स्त्रिया वा मूर्छा अनुरागो भवति । उक्तं चतुर्थस्थण्डिलमापातसंलोकरूपम् , इदानीं तृतीयमापातासंलोकरूपमुच्यते, तत्राह___ आवायदोस तइए बिइए संलोयओ भवे दोसा। ते दोवि नत्थि पढमे तहिँ गमणं तत्थिमा मेरा॥३०८॥ तृतीयं स्थण्डिलं यद्यप्यसंलोकं तथाऽप्यापातदोषेण दुष्टं वर्त्तते । उक्तं तृतीयम् , इदानीं द्वितीयमनापातसंलोकरूपदमुच्यते, तत्राह-'बिइए संलोयओ भवे दोसा' द्वितीये यद्यप्यापातदोषो नास्ति तथापि संलोकतो भवति दोषः, उक्तं द्वितीय स्थण्डिलं, इदानीं प्रथममनापातमसंलोकमुच्यते, तत्राह-ते दोवि नत्थि पढमे ते दोषा आपातजनिताः संलोकजनिताश्च न सन्ति प्रथम स्थण्डिलेऽतस्तत्रैव गमनं कर्त्तव्यं, तत्र चेयं 'मेरा' मर्यादा-वक्ष्यमाणा इयं नीतिरिति ॥ तत्र यदुक्तं ॥१२॥ प्रथमस्थण्डिले गच्छतामियं मेरा साऽभिधीयतेकालमकाले सण्णा कालो तइयाइ सेसयमकालो। पढमा पोरिसि आपुच्छ पाणगमपुफियऽणदिसिं॥३०९॥ Jain Education For Personal & Private Use Only SXEnelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy