________________
तत्रैका काले सञ्ज्ञा भवति अन्याऽकाले सञ्ज्ञा भवति, कालो ततियाए'त्ति 'काल' सज्ञाकालः तृतीयायां पौरुष्यां भवति 'सेसयमकालो'त्ति शेषकाले या सज्ञा भवति साऽकालसञ्जत्युच्यते, पढमपोरिसित्ति तत्राकालसञ्ज्ञा प्रथमपौरुष्यां यदि भवति ततः 'आपुच्छ पाणगत्ति आपृच्छय साधून , एतदुक्तं भवति-साधूनेवमसावापृच्छति यदुत-भवतां किं कश्चिच्चमणभूमि यास्यति न वा ? इति, पुनः 'पाणग'त्ति तदनुरूपं पानकमानयति, किंविशिष्टम् ?-'अपुष्पितं' तरिकारहितं येन स्वच्छतया उदकभ्रान्तिर्भवति, 'अण्णदिसं'ति अन्यया पत्तनस्य दिशा उदकं गृह्यते अन्यया च दिशा चङ्कमणभूमि प्रयाति येन सागारिकाशङ्का न भवति यदुतैते काञ्जिकेन शौचं कुर्वन्ति ॥ अइरेगगहण उग्गाहिएण आलोअ पुच्छिउँ गच्छे । एसा उ अकालंमी अणहिंडिअ हिंडिआ कालो॥३१०॥ ___ अतिरिक्तं च तत्पानकं गृह्यते कदाचिदन्यसाधोः कार्य भवेत् सागारिकपुरस्ताद्वा उच्छोलनादि क्रियते । 'उग्गाहिएण'ति उदाहितेन-पात्रबन्धबद्धेन पात्रकेग समानीय गुप्तं सत् 'आलोए'त्ति आनीयाचार्यस्य तदालोच्यते, 'पुच्छिउं गच्छे'. त्ति पुनस्तमेवाचार्य पृष्ट्वा चङ्कमणिकया गच्छति, इयमकाले सञ्ज्ञा अकालसभेत्यर्थः अहिण्डितानां सतां भवति, कालसञ्ज्ञा पुनर्हिण्डितानां-भिक्षाटनकालस्योत्तरकालं भुक्त्वा या भवति सा कालसज्ञा भवति । अन्ये त्वाहुः-'अणहिं|डिय हिंडियाकालो त्ति अहिण्डितानामर्थपौरुषीकरणोत्तरकाले यका भवति सा कालसझैव, तथा हिण्डितानां भिक्षा
भ्रमणभोजनोत्तरकालं या भवति साऽपि कालसञ्ज्ञोच्यते । भुक्त्वोत्तरकालं या सज्ञा भवति तत्र किं कृत्वा कथं वा 8 गम्यते ? इत्यत आह
ASSIMOSAISISSA*%
Jain Educ
For Personal & Private Use Only
www.jainelibrary.org