SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः स्थण्डिलप्रत्युपेक्षा नि. २९८-३०३ ॥१२॥ एए चेव विभागा परतित्थीणंपि होइ मणुयाणं । तिरिआणंपि विभागा अओ परं कित्तइस्सामि ॥३०१॥ | एत एव 'विभागा' भेदा दण्डिककौटुम्बिकप्राकृतिकशौचवाद्यशौचवादिरूपाः परतीर्थिकानामपि भवन्ति मनुष्याणां, इदानी तिरश्चामपि विभागान्' भेदानतः परं 'कीर्तयिष्यामि' प्रतिपादयामीत्यर्थः।। | दित्तादित्ता तिरिआ जहण्णमुक्कोसमज्झिमा तिविहा । एमेवित्थिनपुंसा दुगुंछिअदुगुंछिआ नेया॥ ३०२॥ द्विविधास्तिर्यञ्चो-दृप्ताश्चादृप्ताश्च-मारकाचामारकाश्चेति, पुनरेकैकास्त्रिविधा दीप्ता अदीप्ताश्च य उक्तास्ते जघन्या उत्कृष्टा मध्यमाश्च, तत्र जघन्या मूल्यमङ्गीकृत्य मेण्ढकादयः, उत्कृष्टा हस्त्यश्वादयः मध्यमा गवादयः। 'एमेवित्थि नपुंसा' ये ते दीप्ता अदीप्ताश्च ते सर्व एव प्राग्वत् स्त्रियः पुरुषा नपुंसकाश्चेति, ते च पुनः सर्व एव 'जुगुप्सिताः' निन्दिताः | 'अजुगुप्सिताः' अनिन्दिता ज्ञेयाः॥ तत्रैतेषां भेदानां मध्ये केषामापाते सति गमनं कर्त्तव्यमित्यत आहगमण मणुण्णे इयरे विलहायरणमि होइ अहिगरणं । पउरवकरण दटुं कुसील सेहऽण्णहाभावो ॥ ३०३ ॥ मनोज्ञानामापातो यत्र स्थण्डिले तत्र गमनं कर्त्तव्यं, 'इयरे' त्ति अमनोज्ञास्तेषामापाते गमनं न कर्त्तव्यं, यतः 'वितहायरणमि होति अहिगरणं ति वितथाचरणम्-अन्यसामाचार्या आचरणं तस्मिन् सति शिक्षकाणां परस्परं स्वसामाचारीपक्षपातेन राटिर्भवति ततश्चाधिकरणं भवति । तथा कुशीलापातेऽपि न गन्तव्यं, यतः 'पउरदवकरण दटुं' प्रचुरेण द्रवेण शौचकरणक्रियामुच्छोलनया दृष्ट्वा कुशीलानाम्-असंविग्नानां संबन्धिनी पुनश्च सेहादीनामन्यथा भावोभवेत्, यदुतैते शुच SAALIASSA ॥१२०॥ Jain Educatio n al For Personal & Private Use Only dhelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy