SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥११९॥ AAAAAAAAAAA3640A* अबन्धनमुपधेः 'ठवण' त्ति पात्रकं च पार्श्वे निक्षिप्तं न क्रियते अपि तु स्थाप्यते-मुच्यते । एवं प्रत्युपेक्षणा पात्रविषया पात्रकप्रत्यु. प्रतिपादिता, तत्प्रतिपादनाच्चोक्तमुपकरणप्रत्युपेक्षणाद्वारम्, इदानीं स्थण्डिलद्वारस्वरूपप्रतिपादनायाह भा. १७३अणावायमसंलोए अणवाए चेव होइ संलोए । आवायमसंलोए आवाए चेव संलोए ॥ २९६ ॥ सस्थण्डिलप्र'अणावायमसंलोए' त्ति न आपातः-अभ्यागमः स्वपक्षपरपक्षयोर्यत्र स्थण्डिले तदनापातं, 'लोक दर्शने' न संलोको- त्यु नि. न दर्शनं छन्नत्वाद्यत्र स्थंडिले तदनालोकम्, अनापातं च तदसल्लोकं च अनापातासँल्लोकं एको भेदः स्थण्डिलस्य, तथा २९६-२९७ 'अणवाए चेव होइ संलोए' नापातः कस्यचिद्यत्र तदनापातं अनापातं च तत्संलोकं च-अच्छन्नं च, एतदुक्तं भवतियत्र स पुरीषं व्युत्सृजति तत्र न कस्यचिदापातः किन्तु दूरस्थिताः पश्यन्ति आकाशत्वादिति अयं द्वितीयो भेदः, तथाऽन्यदापातमसंलोकम् , आपातः यत्र कश्चिदागच्छति असंलोक-छन्नम् आपातं च तदसंलोकं च आपातासंलोकम्, एतदुक्तं भवति-आपातोऽस्ति सागारिकाणामासन्ना एव तिष्ठन्ति न च वनादिवृत्यादितिरोहितत्वाव्युत्सृजन्तं साधु पश्यन्ति, एष तृतीयो भेदः, तथाऽन्यत्-'आवाए चेव होइ संलोए'त्ति 'आपातः' अभ्यागमः कस्यचिद्यत्र 'संलोकः' संदर्शनं यत्र, तत्र आपातं च तत्संलोकं च आपातसंलोकं सागारिकागमो भवति दरस्थिताश्च सागारिकाः पश्यन्ति साधुं व्युत्सृजन्तं, अयं चतुर्थः । इदानीं चतुर्थमेव तावद्भेदं व्याख्यानयति, यतस्तद्व्याख्यानेऽन्ये विधिप्रतिषेधरूपाः सुज्ञाना भवन्तीति ॥ ॥११९॥ तत्थावायं विहं सपक्खपरपक्खओ य णायच्वं । दविहं होइ सपक्खे संजय तह संजईणं च ॥ २९७ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy