SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ RAHARASARASS रजस्त्राणस्य भाजनस्य च धरणम्-अनिक्षेपणं कर्त्तव्यं, कदा?-'ऋतुबद्धे' शीतोष्णकालयोः, वर्षासु पुनर्भाजनं निक्षिपेदेकान्ते, किमर्थ पुनर्भाजनस्य उत्सङ्गे धरणं क्रियते ? अत आह-'अगणी' अग्निभयेन-प्रदीपनकभयेन स्तेनभयेन वा राजक्षोभेन वा, मा भूदाकुलस्य गृह्णतः पलिमन्थेनात्मविराधना संयमविराधना वा स्यात् ॥ परिगलमाणा हीरेज डहणा भेया तहेव छक्काया। गुत्तो व सयं डज्झे हीरज व जं च तेण विणा॥१७६॥(भा) अग्यादिक्षोभे निर्गच्छत आकुलस्य अपरिबद्धा परिगलति ततश्च परिगलमाना केनचिदपहियते 'डहण' त्ति दह्येत वा अबद्धा सती उपधिर्यावद् गृह्यते, 'भेया' इति आकुलस्य निर्गच्छतोऽनासन्नं पात्रकं गृह्णतो 'भेदो वा' विनाशो वा भवेत, ततश्च षट्कायस्यापि विराधना संभवति । 'गुत्तोव सयं डज्झे' संमूढो वा उपधिपात्रग्रहणे स्वयं दह्येत, स्तेनकसंक्षोभेच सति उपधिपात्रकग्रहणव्याक्षेपेण स्तेनकैः-म्लेच्छरपहियते, 'जं च तेण विण' त्ति यच्च 'तेन विना' उपधिपात्रकादिना विना भवति आत्मविराधना संयमविराधना च तत्तदवस्थमेवेति । आह-पुनः किं कारणं वर्षासु उपधिन बध्यते पात्रकाणि |वा निक्षिप्यन्ते ?, उच्यतेवासासु नत्थि अगणी नेव य तेणा उदंडिया सत्था। तेण अवंधण ठवणा एवं पडिलेहणा पाए ॥१७७॥(भा०) वर्षासु नास्ति अग्निभयं नापि च स्तेनभयं, स्तेनाश्चात्र पल्लीपतिकादयो द्रष्टव्याः, यतस्त एव वर्षासु प्रतिबन्धेन नाग|च्छन्तीति, दण्डिका-अन्यराजानो वर्षासु स्वस्थास्तिष्ठन्ति, विग्रहस्य तस्मिन् कालेऽभावात् , अतस्तेन कारणेन 'अबंधन' चि BSRISSARKAR Join Education For Personal & Private Use Only helbrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy