SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ भवेत् तद्यतनां वक्ष्यति । उदएत्ति गयं, इह कस्मादुदकस्थानमेवमुक्तम् !, उच्यते, पृथिवीकायस्य धनसन्तानस्य च तुल्ययतनाप्रतिपादनार्थम् । तथाकोत्थलगारिअघरगं घणसंताणाइया व लग्गेज्जा । उक्करं सहाणे हरतणु संचिट्ठ जा सुक्को ॥ २९२॥ - 'कोत्थलकारिका' गृहकारिका गृहकं मृन्मयं करोति तत्र यतनां वक्ष्यति । मट्टिएत्ति भणिअं, घनसन्तानिका चा कदाचिल्लगति घणसंतानिया लग्गा, आदिशब्दात्तदण्डकादिः। अधुना सर्वेषामेवैतेषां यतनां प्रतिपादयन्नाह-'उक्करं सहाणे' मूषिकोत्केरः स्वस्थाने मुच्यते-यतनया मूषिकोत्करमध्य एव स्थाप्यते प्रमृज्य, 'हरतणु'अथ हरतणुः अधस्तात्सलिलबिन्दव त उन्मज्ज्य लग्नास्ततस्तावत्प्रतिपालयति यावदेते शोषमुपगच्छन्ति, ततः पश्चात्पात्रं प्रत्युपेक्ष्यते । उदएत्ति गयं ॥ इयरेसु पोरिसितिगं संचिक्खावेत्तु तत्तिअंछिंदे । सवं वावि विगिंचइ पोराणं महिअं ताहे ॥ २९३ ॥ 'इयरेसुं' तिकोत्थलकारिआघणसंताणयादियाण 'पोरिसितिगं संचिक्खावेउ'त्ति प्रहरत्रयं यावत्तत्पात्रक संचिक्खावेत्तु प्रतिपालयति, यदि तावत्याऽपि वेलया नापयाति ततः पात्रकस्थापनादेस्तावन्मात्रं छित्त्वा परित्यज्यते । 'सवं वावि विगिंचति' अन्येषां वा पात्रकस्थापनादीनां सद्भावे सर्वमेव तत्पात्रस्थापनादि परित्यजति । 'पोराणं महिअं ताहे' त्ति अथ तत्कोत्थलकागृहक न सचेतनया मृत्तिकया कृतं किन्तु पुराणमृत्तिकया ततस्तां पुराणमृत्तिकां 'ताहे' त्ति | तस्मिन्नेव प्रतिलेखनाकालेऽपनयति यदि तत्र कृमिकास्तया न प्रवेशिता इति । पत्तं पमज्जिऊणं अंतो बाहिं सई तु पप्फोडे । केइ पुण तिणि वारा चउरंगुल भूमि पडणभया ॥ २९४ ॥ Jain Education imes For Personal & Private Use Only Animelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy