SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ श्रीओघ प्रात्रकप्रत्यु. भा. १७४ नि. २८८ २९१ पटलानि प्रत्युपेक्ष्य पुनर्गोच्छक वामहस्तानामिकाङ्गल्या गृह्णाति, ततः पात्रकेसरिकां-पात्रकमुखवस्त्रिका पात्रकस्थामेव नियुक्तिः गृह्णाति, 'चउक्कोण' त्ति चतुरः पात्रबन्धकोणान् संवोपरिस्थापितान् प्रमार्जयति, पुनर्भाजनस्य कर्ण प्रमार्जयति, द्रोणीया पुनश्च पात्रककेसरिकयैव 'तिगुणं' तिस्रो वारा बाह्यतोऽभ्यन्तरतस्तिस्र एव वाराः प्रमार्जयति, ततः 'भाणस्स' पात्रकस्य वृत्तिः 'पुष्फगं' बुभं ततः एतानि वक्ष्यमाणलक्षणानि कार्याणि यदि न भवन्ति ततः प्रथमं बुनं पात्रकस्य प्रत्युपेक्ष्यते । कानि ॥११७॥ पुनस्तानि कार्याणि ?, अत आह- .. - मूसयरयउक्केरे, घणसंताणए इय । उदए महिआ चेव, एमेया पडिवत्तिओ ॥ २९॥ __ कदाचित्तत्र मूषिकोत्केररजो लग्नं भवति ततस्तद्यतनयाऽपनीयते, तथा घनः सन्तानको वा-कदाचित् तत्थ कोलिअतंतुयं लग्गं होइ तद्यतनयाऽपनीयते । तथा 'उदए' त्ति कदाचिदुदकं लग्नं भवति, सार्द्राया भूमेरुन्मज्ज्य लगति, तत्र यतनां वक्ष्यति, 'मट्टिआ चेव' कदाचित् मृत्तिका कोत्थलकारिकायाः संबन्धिनी लगति तत्र यतनां वक्ष्यति, एवमेताः प्रतिपत्तयः-प्रकारा-भेदा यदि न भवन्ति ततो बुघ्नं प्रत्युपेक्ष्यते । कुतः पुनरुत्केरादिसम्भवः' इत्यत आह-.. . नवगनिवेसे दूराउ उक्केरो मूसएहिं उकिण्णो । निद्धमहि हरतण वा ठाणं भेत्तूण पविसेजा ॥ २९१ ॥ - 'नवगणिवेसे' यत्र ग्रामादौ ते साधव आवासिताः स नवः-अभिनवो निवेशः कदाचिद्भवति, तत्र च पात्रकसमीपे मूषिकैरुत्केर उत्कीर्णस्तेन रजसा पात्रकं गुण्ड्यते । मूसगरउक्केरेत्ति भणियं, 'निडमहिहरतणू वा' तथा स्निग्धायां-सा - दयां भुवि 'हरतणू व' त्ति सलिलबिन्दव उन्मज्ज्य लगन्ति ततो भुव उन्मज्ज्य पात्रकस्थापनक भित्त्वा प्रविशेत् स लग्नो CARRIGARSASARAKA ॥११७॥ Jain Educatio n al For Personal & Private Use Only windinelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy