________________
श्रीओघ-18| सुगमा ॥ नवरं 'पुवावरत्तकाले'त्ति पूर्वरात्रकाले रात्रिप्रहरद्वयस्याद्यस्यान्तः-उपरिष्टादपररात्रकालस्तस्मिन् जाग्रतःनियुक्तिः
पररात्रकालस्तस्मिन् जाग्रतः- प्रत्युपेक्षणीदचिन्तयतः । एवमुक्ता छद्मस्थविषया भावप्रत्युपेक्षणा, तद्भणनाच्च भणिता प्रत्युपेक्षणा, इदानीं प्रत्युपेक्षणीयमुच्यते,8 यं नि.२६१द्रोणीया तत्प्रतिपादयन्नाह
२६२ भा. वृत्तिः ठाणे उवगरणे या थंडिल उवथंभमरगपडिलेहा । किंमाई पडिलेहा पुवण्हे चेव अवरण्हे ॥२६३॥
४१५१.१५२ ॥१०६॥ 'स्थानं कायोत्सर्गादि त्रिविधं वक्ष्यति, तथा 'उपकरणं' पात्रकादि 'स्थण्डिलं' यत्र कायिकादि क्रियते, अवष्टम्भनंदू
अवष्टम्भस्तत्प्रत्युपेक्षणा 'मार्गः' पन्था, यदेतत्पञ्चकमुपन्यस्तम्, एतद्विषया प्रत्युपेक्षणा भवति । 'किंमाई पडिलेहा पुषण्हे' | किमादिका प्रत्युपेक्षणा पूर्वाहे ?, मुखवस्त्रिकादिकेति, अपराहे किमादिका ?, तत्रापि मुखवस्त्रिकादिका । द्वारगाथेयं, |भाष्यकारः प्रतिपदं व्याख्यानयति, तत्र सामान्येन तावत्सर्वाण्येव द्वाराणि व्याख्यानयन्नाहठाणनिसीयतुयदृणउवगरणाईण गहणनिक्खेवे । पुत्वं पडिलेहे चक्खुणा उ पच्छा पमज्जेजा ॥१५१॥ (भा०) । स्थानं-कायोत्सर्गस्तं कुर्वन् प्रथमं चक्षुषा प्रत्युपेक्षते पश्चात्प्रमार्जयति, तथा निषीदनम्-उपविशनं त्वग्वर्त्तनं-स्वपनं तथोपकरणादीनां ग्रहणे निक्षेपे च, आदिग्रहणात्स्थण्डिलमवष्टम्भश्च गृह्यते, एतानि सर्वाण्येव पूर्व चक्षुषा प्रत्युपेक्ष्यन्ते पश्चाद्रजोहरणेन प्रमृज्यन्ते । इदानीमेतामेव द्वारगाथां विशेषेण व्याख्यानयन्नाह
॥१०६॥ उड्डनिसीयतुयट्टण ठाणं तिविहं तु होइ नायच्वं । उहूं उच्चाराई गुरुमूलपडिकमागम्म ॥ १५२॥ (भा०) तत्र स्थानं त्रिविधं ज्ञातव्यं-ऊर्द्धस्थानं निषीदनस्थानं त्वग्वर्त्तनास्थानं च, तत्राद्यमूर्द्धस्थानं व्याख्यानयन्नाह-'उहुं8
Jain Education opan
For Personal & Private Use Only
C
elibrary.org