________________
मि जहा वीसत्थो जाओ आरक्खिओ, ताहे एकदिवसेण सबं नगरं मुहूं, ताहे नागरगा उद्विआ मुछा, तो राया भणइवाहरह आरक्खिअं, वाहित्ता पुच्छितो-किं तुमए अजाहिंडिअं [न] नगरे?, सो भणति-न हिंडिअं, ताहे रुडोराया भणइजइ नाम एत्तिए दिवसे चोरेहिं न मुटुं सो ताण चेव गुणो, तए पुण पमायं करितेणं मुसाविअं, ततो सो निग्गहिओ राइणा, अण्णो पट्टविओ, सो पुण जइ न दिक्खति चोरे तहवि रत्तिं सयलं हिंडति, अह तत्थ एगदिवसे अण्णरत्थाए गयं नाऊण चोरेहिं खत्तं खणिअं, सो य नागरओ रायउले उवडिओ, राइणा पुच्छिओ आरक्खिओ-जहा तुमं हिंडसि ?, सो भणइ-आम हिंडामि, ताहे राइणा लोगो पुच्छिओ भणइ-आमं हिंडइत्ति, ताहे सो निदोसो कीरति । एवं चेव रायत्थाणीया तित्थयरा आरक्खिअत्थाणीआ साहू उवगरणं नगरत्थाणीअं कुंथुकीडीयत्थाणीया चोरा णाणदंसणचरित्ताणि हिरण्णत्थाणीयानि संसारो दंडो । एवं केणवि आयरिएण भणितो सीसो दिवसे दिवसे पडिलेहइ, जाहे न पेच्छइ ताहे न पडिलेहेइ, एवं तस्स अपडिलेहंतस्स सो संसत्तो उवही ण सक्को सोहेडं, ततो तेणं तित्थयराणा भग्गा, तं च दवं अपरिभोगं जायं, एवं अण्णो भणितो, तेण य सर्व कयं तित्थयराणा य कया, एवं परिभोगं जायं ॥ अमुमेवार्थ गाथायामुपसंहरन्नाहतित्थयरा रायाणो साहू आरक्खि भंडगं च पुरं । तेणसरिसा य पागा तिगं च रयणा भवो दंडो ॥ २६१॥
उक्ता छद्मस्थविषया द्रव्यप्रत्युपक्षणा, इदानीं भावप्रत्युपेक्षणां प्रतिपादयन्नाहकिं कय किं वा सेसं किं करणिज्जं तवं च न करेमि । पुवावरत्तकाले जागरओ भावपडिलेहा ॥ २६२॥
Jain Education
For Personal & Private Use Only
delibrary.org