SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ कककक श्रीओघ- संसज्जइ धुवमेअं अपेहिअंतेण पुच पडिलेहे । पडिलेहिअंपि संसज्जइत्ति संसत्तमेव जिणा ॥ २८॥ प्रतिलेखन नियुक्तिः __ 'संसज्यते' प्राणिभिः सह संसर्गमुपयाति 'धुवं' अवश्यं 'एतत्' वस्त्रादि अप्रत्युपेक्षितं सत् तेन पूर्वमेव केवलिनःप्रत्यु-18 विधिः नि द्रोणीया पेक्षणां कुर्वन्ति, यदा तु पुनरेवं संविद्रते-इदमिदानी वस्त्रादि प्रत्युपेक्षितमपि उपभोगकाले संसज्यते तदा 'संसत्त- २५६-२६० वृत्तिः मेव जिण'त्ति संसक्तमेव 'जिनाः' केवलिनः प्रत्युपेक्षन्ते न त्वनागतमेव, पलिमन्थदोषात् । उक्ता केवलिद्रव्यप्रत्युपेक्षणा, ॥१०५॥ दिइदानीं केवलिन एष भावप्रत्युपेक्षणां प्रतिपादयन्नाह नाऊण वेयणिजं अइबहुअं आउअंच थोवागं । कम्म पडिलेहेउं वच्चंति जिणा समुग्घायं ॥ २५९॥ ज्ञात्वा 'वेदनीय' कर्म अतिप्रभूतं तथाऽऽयुष्कं च स्तोकं कर्म 'प्रत्युपेक्ष्य' ज्ञात्वेत्यर्थः, किमित्यत आह'वचंति जिणा समुग्घायं' 'जिनाः' केवलिनः समुद्घातं ब्रजन्ति, अत्र च भावः-कर्मण उदयः औदयिको भाव इत्यर्थः। उक्ता केवलिभावप्रत्युपेक्षणा, इदानीं छद्मस्थद्रव्यप्रत्युपेक्षणामाह संसत्तमसंसत्ता छउमत्थाणं तु होइ पडिलेहा । चोयग जह आरक्खी हिंडिताहिंडिया चेव ॥ २६० ॥ __ 'संसत्त'त्ति संसक्तद्रव्यविषया असंसक्तद्रव्यविषया च छद्मस्थानां भवति प्रत्युपेक्षणा, अत्र चोदक आह-युक्तं तावत् है संसक्तस्य वस्त्रादेः प्रत्युपेक्षणाकरणं, असंसक्तस्य तु कस्मात् प्रत्युपेक्षणा क्रियते ?, आचार्य आह-यथा आरक्षकयोहिण्डि ॥१०५॥ ताहिण्डितयोर्यथासङ्ख्वेन प्रसादविनाशौ संजातौ तथाऽत्रापि द्रष्टव्यं, तथाहि-किंचिन्नगरं, तत्थ राया, तेन चोरनिग्गहणत्थं आरक्खिओ ठविओ, सो एग दिवसं हिंडइ बीए तइए हिंडतो चोरं न किंचि पासति ताहे ठितो निविण्णो, चोरेहिं आग-18 CAGARLICALCS Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy