________________
श्रीओघनियुक्तिः द्रोणीया
वृत्तिः
॥१०॥
यदि रिक्तः संसक्तद्रवमात्रकस्ततस्तस्मिन् प्रथमालिकायाः करणं, संसत्तगहणं ति अथ तस्मिन् द्रवमात्रके संसक्तद्रवग्रहणं दिमागप्रथमा कृतं ततस्तत्रैव पात्रके यत्प्रान्तं तद्भुङ्क्ते । 'दवदुल्लभे यत्ति अथ दुर्लभं पानकं तत्र क्षेत्रे ततश्च तत्रापि संसक्तमात्रके पान- लिकाविकाक्षणिके सति 'तत्थेवत्ति तस्मिन्नेव भक्तपतहे यत्प्रान्तं तद्धस्तेनाकृष्यान्यस्मिन् हस्ते कृत्वा समुद्दिशति । एवं चासौ18धिः भा. सङ्घाटकः प्रथमालिकां करोति
१४९-१५० अंतरपल्लीगहिअं पढमागहियं व सब भुजेजा । धुवलंभसंखडीयं व जं गहिअंदोसिणं वावि ॥ २५३ ॥
नि.२५१
२५५ __ अन्तरपल्ली-तस्माद्रामात्परतो योऽन्य आसन्नग्रामस्तत्र यद्गृहीतं तद्भुङ्क्ते, पुनस्तत्तत्र क्षेत्रातिक्रान्तत्वादभोज्यं भवति, पढमागहि वत्ति प्रथमायां वा पौरुष्यां यद्वहीतं तत्सर्व भुते, तृतीयपौरुष्यामकल्प्यं यतस्तद्भवति । 'धुवलंभो संखडीयं व' अथवा ध्रुवो वा-अवश्यभावी-अत्र सङ्खड्यां लाभो भविष्यतीति मत्वा, ततश्च यद्गृहीतं 'दोसिणं वावि' पर्युषितमन्नं तत्सर्व भुञ्जते ॥
दरहिंडिए व भाणं भरिअं भोचा पुणोवि हिंडिज्जा। कालो वाऽइक्कमई भुंजेजा अंतरं सवं ॥ २५४ ॥ __ अर्द्धहिण्डिते वा यत्पात्रकं गृहीतं तद्भुतं, ततश्च तद्भक्त्वा पुनरपि हिण्डेत । 'कालो वाऽतिकमति'त्ति भोजनकालो वा प्रव्रजितानामतिकामति यावदसौ तद्भक्तं गृहीत्वा व्रजति ततश्चान्तराल एव सर्व भुक्त्वा प्रविशति । एसो उ विही भणिओ तमि वसंताण होइ खेत्तंमि । पडिलेहणंपि इत्तो वोच्छं अप्पक्खरमहत्थं ॥ २५५ ॥ ॥१०४॥ ____ एष विधिः 'भणितः' उक्तस्तस्मिन् क्षेत्रे वसतां भवति, प्रतिलेखनामपीत ऊर्ध्व वक्ष्ये, किंविशिष्टाम् ?-अल्पाक्षरां
ACEBCAMSAROKAR
dain Education International
For Personal & Private Use Only
www.jainelibrary.org