SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ - SAMAUSAMACHARCORRUSex प्रथमालिकां. तत्र कालो-ग्रीष्मो यदि भवेत्पुरुषः क्षपको यदि भवति, “पढमबिइएहि ति अत्र पुरुषः केन कारणेनास. हिष्णुर्भवति ?-'पढमे त्ति प्रथमपरीषहेण बाध्यमानः, क्षुधित इत्यर्थः, द्वितीयपरीषहेण-तृषा बाध्यमानः, पिपासया पीड्यमानोऽसहिष्णुर्भवति । अत्राह परःजइ एवं संसर्ट अप्पत्ते दोसिणाइणं गहणं । लंबणभिक्खा दुविहा जहण्णमुक्कोस तिअपणए ॥१५०॥(भा०) | यद्येवमसौ बाद्यत एव प्रथमालिकां करोति ततो भक्तं संसृष्टं कृतं भवति, आचार्योऽप्याह-'अप्पत्ते दोसिणादिणं गहणं' अप्राप्तायामेव भिक्षावेलायां पर्युषितान्नग्रहणं कृत्वा प्रथमालयति, कियत्प्रमाणां पुनःप्रथमालिकां करोत्यसौ?, द्विविधा प्रथमालिका भवति-'लंबणभिक्खा दुविहा' लम्बनैः-कवलैर्भिक्षाभिश्च द्विविधा प्रथमालिका भवति, इदानीं जघन्योस्कृष्टतः प्रमाणप्रतिपादनायाह-'जहन्नमुक्कोस तिअपणए' यथासङ्ख्येन जघन्यतस्त्रयः कवलास्तिस्रो वा भिक्षाः, उत्कृष्टतः पञ्च कवलाः पञ्च वा भिक्षाः । इदानीं तेन सङ्घाटकेन किं वस्तु केषु पात्रकेषु गृह्यते ? का वा प्रथमालिकाकरणे यतना क्रियते ?, एतत्प्रतिपादयन्नाह एगत्थ होइ भत्तं बिहमि पडिग्गहे दवं होइ । पाउग्गायरियाई मत्ते बिइए उ संसत्तं ॥ २५१॥ एकस्मिन् पात्रके भक्तं गृह्णाति द्वितीये च पतद्भहे द्रवं भवति । तथा 'पाउग्गायरियाई मत्ते'त्ति प्रायोग्यमाचार्या-15 दीनामेकस्मिन् मात्रके भक्तं गृह्यते 'थितिए उसंसत्तं द्वितीये तु मात्रके संसृष्टं किञ्चित्पानकं गृह्यते ॥ जइ रित्तो तो दवमत्तगंमि पढमालियाए करणं तु । संसत्तगइण वदुल्लहे य तत्थेव जं पत्तं ॥ २५२ ॥ SACSCOCOCCASEARCHSS Jain Education For Personal & Private Use Only ww.pahelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy