________________
GRAC
SACROSAROSASURESAKACACK
इति विज्ञेयं, 'संविग्ग एगठाणे'त्ति संविनो-मोक्षाभिलाषी 'एगहाणे'त्ति एकः सङ्घाटकः प्रविशति, 'अणेगसाइसुत्ति अनेकेषु साधुषु प्रविशत्सु 'पण्णरस'त्ति पञ्चदश दोषा नियमाद्भवन्ति “आहाकम्मुद्देसिअ" इत्येवमादयः । अज्झोयरओ र मीसजायं च एक्को भेओ, यस्मादनेकेषु साधुषु दोषास्तस्मात्
संघाडेगो ठवणाकुलेसु सेसेसु बालवुहाई । तरुणा बाहिरगामे पुच्छा दिटुंतऽगारीए ॥ १३७ ॥ (भा०) । सङ्घाटकः एकः स्थापनाकुलेषु प्रविशति, शेषेषु कुलेषुबाला वृद्धाश्च प्रविशन्ति, आदिशब्दात्क्षपकाश्च । तरुणाः-शक्तिमन्तो बहिर्मामे हिण्डन्ति । अत्र चोदकः पृच्छति-पूर्वमेव क्षेत्रं प्रत्युपेक्षितं यत्र सबालवृद्धस्स गच्छस्यानपानं पर्याप्स्या भवति |तन्नैव स्थीयते ततः कस्मात्तरुणा बहि मे हिण्डन्ति ?, आचार्य आह-'दिवंसगारीप' एकस्या अगार्या दृहाम्तो दातम्या, दतं च तृतीयगाथायां भाष्यकारो वक्ष्यति । तथा इयमपरा द्वारगाथा| पुच्छा गिहिणो चिंता दिटुंतो तत्थ खजबोरीए । आपुच्छिऊण गमणं दोसा य इमे अणापुच्छे ॥ २३९॥
'पुच्छत्ति चोदकः पृच्छति, ननु च तस्या अगार्या घृतादिसङ्ग्रहः कर्तुं युक्तो भर्तृप्रदत्ततवणिमध्यात् येन प्राघूर्णकादेः सुखेनैवोपचारः क्रियते, साधूनां पुनः स्थापनाकुलसंरक्षणे न किञ्चित्प्रयोजनं यतस्तत्र यावन्मात्रस्याहारस्य पाकः क्रियते तत्सर्व प्रतिदिवसमुपयुज्यते, न तु तानि कुलानि संचयित्वा साधुप्राघूर्णकागमने सर्वमेकमुखेनैव प्रयच्छंति, एवं चोदकेनोक्त आचार्य आह-गिहिणो चिंता' गृहिणश्चिन्ता भवति, यदुत-एते साधवः प्राघूर्णकाद्यागमने आगच्छन्ति ततश्च एतेभ्यो यत्लेन देयमिति, एवंविधामादरपूर्विकां चिन्तां करोति । यच्चोक्तं तरुणा बहिर्गामे किमिति हिण्डन्ति !,
ICHOCHOPISLAS
Jain Education
For Personal & Private Use Only
leelibrary.org