________________
श्रीओघ
१३६
एए दोसा तम्हा एरिसं साहुं वेयावच्चं न कारेजा । कीदृशं पुनः कारयेद्रयावृत्त्यम् ? इत्यत आह- स्थापनाकुनियुक्तिः एयद्दोसविमुक्कं कडजोगिं नायसीलमायारं । गुरुभत्तिसंविणीयं वेयावच्चं तु कारेजा ॥ १३४ ॥ (भा.) लस्थापन द्रोणीया | एभिरुक्तदोषैविमुक्तं, किंविशिष्टम् ? इत्याह-'कडजोगि'त्ति कृतो योगो-घटना ज्ञानदर्शनचारित्रैः सह येन स कृत
नि.२३८वृत्तिः
भाः१३३18 योगी-गीतार्थः तं, पुनरसावेव विशिष्यते-ज्ञातौ शीलमाचारश्च यस्य तं वैयावृत्त्वं कारयेत् । गुरौ भक्ति-भावप्रतिबन्धः8 ॥९८॥ संविनीतो-बाह्योपचारेण ॥
साहति अपिअधम्मा एसणदोसे अभिग्गहविसेसे । एवं तु विहिग्गहणे दवं बटुंति गीयस्था ॥ १३५ ॥(भा०) | ते चैव वैयावृत्त्यकराः श्राद्धकुलेषु प्रविष्टाः सन्तः कथयन्ति 'एषणादोषान्' शङ्कितादीन् अभिग्रहविशेषांश्च साधुसंब|न्धिनः, कीदृशास्ते वैयावृत्त्यकराः -प्रिया-इष्टो धर्मो येषां ते प्रियधर्माणः ‘एवं' उक्तेन प्रकारेण विधिग्रहणं द्रष्टव्यं, घृतादिवृद्धिं नयन्ति अव्यवच्छित्तिलाभेन, के ?-गीतार्थाः । तैश्च गीताफर्भिक्षां गृह्णद्भिः श्राद्धकुले इदं ज्ञातम्यम्दपप्पमाणगणणा खारिअफोडिअ तहेव अद्धा य । संबिग्ग एगठाणे अणेगसाहसु पारस ॥ १३६ ॥(भा०) | द्रव्यं-गोधूमादि तद्विज्ञेयं कियत्सूपकारशालायां प्रविशति दिने दिने ततश्च तदनुरूपं गृह्णाति, 'गणण'त्ति एतावन्मात्राणि घृतगुडादीनि प्रविशन्त्यस्मिन् इत्येतावन्मानं ग्राह्यम् । 'खारित्ति सलवणानि कानि-व्यञ्जनानि-सलवणकरीरादीनि कियन्ति सन्ति ? इति, ततश्च ज्ञात्वा यथाऽनुरूपाणि गृह्णाति । 'फोडित्ति वाइंगणाणि मत्थाफोडिभाणि कक्तिआणि घरे सिज्झिजति नाऊण जहारूवाणि घेप्पंति । तथा अद्धाय' त्तिकाल उच्यते, किमत्र प्रहरे वेला आहोश्वित्प्रहरद्वये
LOCACACANCHARACTERS
॥ ९८॥
Jain Education
For Personal & Private Use Only
library.org