________________
वृत्तिः
श्रीओघ- 'दिलुतो तत्थ खुजबोरीए' स च दृष्टान्तो वक्ष्यमाणः । 'आपुच्छिऊण गमणं ति तत्र च बहिर्गामादौ आचार्यमापुच्छ्य स्थापनाकुनियुक्तिः गन्तव्यं, यतः 'दोसा य इमे अणापुच्छत्ति दोषा अनापृच्छायामेते च वक्ष्यमाणलक्षणा दोषाः । इदानी भाष्यकारःप्रति
लस्थापन द्रोणीया पदमेतानि द्वाराणि व्याख्यानयति, तत्र च यदुक्तं दृष्टान्तोऽगार्याः, स उच्यते-एगो वाणिओ परिमिअं भत्तं अप्पणो
भा.१३७-.
१३९ महिलाए देइ, सा य ततो दिणे दिणे थोवं थोवं अवणेइ, किं निमित्तं ?, जदा एयस्स अवेलाए मित्तो वा सही वा ए-13
नि.२३९ ॥ ९९॥ इस्सइ तदा किं सक्का आवणाउ आणेउं ?, एवं सबतो संगहं करोति, अण्णया तस्स अवेलाए पाहुणगो आगतो, ताहे सो
भणइ-किं कीरउ ? रयणी वट्टई णीसंचाराओ रत्थाओ, ताहे ताए भणि-मा आतुरो होहि, ताहे तस्स पाहुणगस्स उवक्खडिअं, गतो तग्गुणसहस्सेहिं वटुंतो भत्तारोऽवि से परितुष्टो। एवं आयरिआवि ठवणकुलाई ठवेंति जेण अवेलागयस्स पाहुणयस्स तेहितो आणेउं दिजइ, तेण तरुणा संतेसुवि कुलेसु बाहिरगामे हिंडंतित्ति । इदाणिं एसिं चेव विवरीओ भण्णइ, अण्णो अण्णाए गारीए परिमिअं देइ, सा य तओ मज्झाओ थोवं थोवं न गेण्हइ, तओ पाहुणए आगए विसूरेति, अमुमेवार्थ गाथाद्वयेनोपसंहन्नाहपरिमिअभत्तगदाणे नेहादवहरइ थोव थोवं तु । पाहण वियाल आगम विसन्न आसासणादाण॥१३८॥(भा०)
परिमितभक्तप्रदाने सति साऽगारी स्नेहादि-घृतादि स्तोकं स्तोकमपहरति । पुनश्च प्राघूर्णकस्य विकालागमने विषण्णः स्त्रिया आश्वासितः 'दाणं ति तया स्त्रिया भक्तदानं दत्तं प्राघूर्णकायेति ॥
॥९९॥ लाएवं पीइविवुड्डी विवरीयपणेण होइ दिढतो। लोउत्तरे विसेसो असंचया जेण समणा उ ॥ १३९ ॥ (भा०)
SAMROHANGAR
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org