________________
ढएसु जं जडाइसमाका ददति, तथा अश्वल
NEXTERNXNSXIAORAN
दाजले महिसे चारी भासे गोणे अ तेसि जावसिआ। एएसिं पडिवक्खे चत्तारि उ संजया हुंति ॥ २३८ ।।
जहा एक महाबीर्य परिसूअं, तत्थ य चारीओ नाणाविहाओ अत्थि, संजहा-जगुस्स-हत्थिस्स जा होइ सा होस वा. तस्थ अत्थि, महिसस्स सुकुमारा जोग्गा सावि तत्थ अत्थि, आसस्स महुरा जोग्गा सावि तत्थ अस्थि, गोणस्स सुयंधा जोग्गा सावि तत्थ अस्थि, तं च रायपुरिसेहिं रक्खिजइ ताणं चेव जड्डाईणं, जइ परं कारणे पसिआ आणेति, अह पुण तं मोकलयं मुच्चइ ताहे पट्टणगोणेहिं गामगोणेहिं चमढिजाइ, चमढिए अ तस्सि महापरिसूए ताणं रायकेराणं जडाईणं अणुरूवा चारी ण लब्भइ, विध्वंसितत्वात् गोधनस्तस्य, एवं सड्ढयकुलाणिवि जइ न रक्खिजति ततो अन्नमन्नेहिं चमढिजति, तेसु चमढिएसु जं जडाइसब्भावपाहुणयाण पाउग्गं तं न देंति ॥ इदानीमक्षरार्थ उच्यते-अड्डो-इसी महिषः-प्रसिद्धस्तयोरनुरूपां चारी यावसिका-यासवाहिका ददति, तथा अश्वस्य गोणो-बलीवर्दस्तस्य च चारीमानयन्ति यावसिकाः। एतेषां' जड्डादीनां प्रतिरूपः-अनुरूपः पक्षः प्रतिपक्षः तुल्यपक्ष इत्यर्थः तस्मिन् चत्वारः संयताः माधूर्णका भवन्ति । इदानीमेतेषामेव जड्डादीनां यथासङ्खवेन भोजनं प्रतिपादयन्नाहजड्डा जं वा तं वा सुकुमारं महिसिओ महुरमासो । गोणो सुगंधदवं इच्छइ एमेव साहूवि ॥ १३१ ॥ (भा०)
सुगमा ॥ नवरं साधुरप्येवमेव द्रष्टव्यः-सत्थ पढमो पाहुणसाहू भणइ-जं मम दोसीणं अण्हगं वा कंजिअं वा लब्भइ तं चेव आणेहि, तेण एवं भणिते किंी-दोसीणं चेव आणिअध, न विसेसेणं तस्स सोहणं तस्स आणेयचं । बितिओ पाहुणसाद भणइ-वरं मे णेहरहियावि पूयलिआ सुकुमाला होउ । ततिओ भणसि-महुरं नवरि मे होउ । चउरथो भणति
EXXARA*XX
मन चत्वारः संयताः प्राधू
***
मो०१७ Jain Education A
nal
For Personal & Private Use Only
M
inelibrary.org